SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १०८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ गानं पानमिवाऽमृतस्य वचसां पूरैर्दधत्योऽधिकं, __चक्रुर्देवम॒(म)गीदृशामनुकृति रागातिरेक:(क)स्थितेः ॥३४॥ स्वच्छातुच्छदुकूलवारणघटारङ्गत्तुरङ्गावलीलाभाद् यत्र समागता धनदवत् प्राप्ताः प्रभूता(तां) श्रियम् । सार्थेशाः स्वपुरं गताः प्रतिकलं प्राणप्रियाणां गणैरन्ये इत्युपलक्षिता न शपथादानेन विश्वासिताः ॥३५।। तपोग्नियोगान्न लभेत याव-दात्मार्जुनं शुद्धिमतीव तावत् । न युज्यते निर्वृतिमुद्रिकाया-मितीव केचित् तपसा परीताः ॥३६।। इत्थं लसन्नैकजिनेन्द्रसद्म-प्रणाशितोद्दामतमःप्रचारे । राजन्वति श्रीमति तत्र सत्रे, श्रीपूज्यपादौ नगरे रमाना(णा?)म् ॥३७|| ॥ इति श्रीवगडीनगरवर्णनम् । अथ श्री वीजापुरस्याहपुरवर्णनम् - स्व:पुरीप्रहितसारमार्गणे, व्योम्नि दर्शयति दन्तसन्ततिम् । तिष्ठति प्रतिभुवं निरुध्य यद्, यत्र विज्जपुरदुर्गसंस्थितः ॥३८॥ तस्याऽस्ति पार्वेऽप्यतिशोभमानः, समृद्धिसत्स्याहपुराभिधानः । ज्ञातं हि वादं कुरुतेऽत्यहर्निशं, अन्योन्यसम्पद्ग्रहणाय उद्यता ॥३९।। दण्डो जिनेन्द्रायते(तने) न लोके, सुमेषु बन्धो न तु सज्जनेषु । धर्मादिकार्ये व्यसनी मनुष्यो, न स्त्रीषु यस्मिन् नगरे समस्तः ॥४०॥ दरिद्रतादुर्भगताभिभूतो, यस्मिन् पुरे नाऽस्त्यखिलोऽपि लोकः । न रोग-शोकौ परवञ्चना नो, वने कुरङ्गो न गृहे नरस्य ॥४१॥ न स्वप्नमार्गेऽपि कदाचिदेव, शरीरकम्पोऽस्ति शरीरभाजाम् । समीरयोगे द्रुमपत्रजातं, विनैव यस्मिन् नगरे प्रशस्ते ॥४२॥ नितम्बिनीनां निकरः प्रकृष्टः, प्रासादमध्ये जिनराजराजाम् । पूजां विधत्ते प्रतिघस्रमेत्य, यत्र प्रसूनः(न)प्रकरैः प्रभाते ॥४३।। यस्मिन् समागत्य पुरे निवासं, कुर्वन्त्यनेके व्यवहारिवर्गाः । सदासदाचारदृढप्रतिज्ञाः(ज्ञा), निर्वाहको(का) वाग्गुणवान्(वत्)कृतज्ञाः ॥४४॥ श्रीपूज्यपादाम्बुजसेवनायो-द्यता रता धर्मकथासु नित्यम् । वसन्त्यनेके श्रमणानुकूलाः, सुश्रावका यत्र पुरेऽतिदक्षाः ॥४५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy