SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ यस्मिन् जिनालयशिर:स्थितिमादधानः, पुष्णाति हेमकलश: सुदृशां प्रमोदम् । किं सैंहिकेयभयतो नभसोऽवतीर्य, पाथोजिनीपतिरमन्दमुपाजगाम ॥ २२ ॥ यस्मिन् जिनौक:शिखरेषु दण्डः, वने कुरङ्गः कुसुमेषु बन्धः । सारीषु मारिर्जडता सरस्सु, रजः पयोजे द्रुदले प्रकम्पः ||२३|| निस्त्रिंशताऽसाविभजं मदत्वं, कुशीलता लाङ्गलिनां हलेषु । चन्द्रे कलङ्कः स्फटभृत्कुलेषु, द्विजिह्वतोच्चैर्न तु सज्जनेषु ||२४|| उत्तालतालतलसालरसालमुख्या, यस्मिन्नियाय गरिमां विपिने द्रुमाली । छत्रावली किमु मनोजमहीभुजं तन्- मूर्द्धाग्रभागवसतीं रचयाञ्चकार ॥२५॥ जिनालये यत्र विभाति केतु-श्चलन् (त्) समीरत्वरयाऽतिक्रान्तः । नरा-ऽसुरा-ऽमर्त्यगणां(णान्) प्रणन्तुं, जना[न्] समाकारयतीति जाने ||२६|| यस्मिन् जिनावसथधूपितधूपधूमं सङ्गं दिवः प्रविदधन्तमुदीक्ष्य साक्षात् । अभ्यर्णकानननिवासिकलापिवृन्दं, सन्तुष्टिपुष्टिमगमद् घनसम्भ्रमेण ||२७| यस्मिन्ननेकविजिगीषुपरक्षितीश-मातङ्गसङ्गमलिनं (न)त्वमिवाऽपकर्तुम् । स्नानार्थमेव सुरसिन्धुगलज्जलौघै - रुच्चैर्विवृद्धिमनुगच्छति यत्र वप्रः ||२८|| आक्रीडनाय सुरकिन्नरकामिनीनां यत्कानने प्रतिकलं समुपेयुषीना (णा) म् । नानाद्रुमप्रपतयालुपरागभङ्गी, मूर्द्धस्य (स्थ?) कल्पतरुपुष्परजस्तृणाति ॥२९॥ चैत्योच्चयं यत्र निरीक्ष्य साक्षा- दतुच्छमुक्ताफलगुच्छपुच्छम् । प्रेक्षावतां मेरुगिरेर्दिदृक्षा, सौहित्यसाहित्यमुपेयुषी द्राग् ||३०|| यत्र स्फुटस्फटिकसङ्घटितार्हदौक:- शृङ्गे ललास निशि सत्प्रतिबिम्बमिन्दोः । साक्षात् किमिन्दुरिह मार्गयितुं निरङ्कां भास्वत्प्रभां जिनपरिश्रयमन्वतिष्ठत् ॥३१॥ यत्राऽऽपणेषु विललास रसोद्भवाली, श्रीमन्महेश्वरमहर्द्धितटाकपाली । नैकद्विषन्मृगदृगश्रुजलप्लुतायाः, पुष्पस्य पङ्क्तिरुदये(रुदयेन च ? ) वीरुधः किम् ॥३२॥ यस्मिन्नप्रतिमप्रतापतपनः स्वीयप्रजापालको, १०७ राज्यं प्राज्यतरं भुनक्ति सततं क्षोणीभुजङ्गाग्रणीः । गत्वा यो मरुभूमिकास्वसुहृतः संहृत्य यावद् युधि, प्रत्यागच्छति तद्वशाश्रुहृदिनी तावत् पुरः प्रे ( प्रै) क्षत ||३३|| यत्रास्तोकसमृद्धलोकवनिता वातायने संस्थिताः स्मृत्वा श्रीविजयप्रभस्स (भस्य ) सुगुरो रङ्गद्गुणानां गणम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy