SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १०६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ स्वस्तिश्री रमते यदीयचरणाम्भोजे समुत्कण्ठिता, भास्वद्भक्तिभरावनम्रसुमनःश्रेणीसमासेविते । सप्तस्फारफणामणीगृहमणिश्रेणीसमुद्योतिते(तं), त्रैलोक्यं तमहं नये स्तुतिपथं श्रीपार्श्वचिन्तामणिः(णिम् ) ॥१२॥ सोऽस्तु श्रिये नम्रसुरासुरेन्द्र-व्रजः सतां पार्श्वजिनेन्द्रचन्द्रः । प्रासादमासाद्य बभूव यस्य, द्विजिह्वमात्रो धरणेन्द्रनामा ॥१३।। पार्योऽस्तु पार्वाधिप(भिध)यक्षसेव्यः, सिद्धयै सुपर्वा(व)प्रभुभिनिषेव्यः । यदंहिपद्मं भुजगाधिनाथः, संसेवते स्वर्गमिवाऽऽप्तुकामः ॥१३॥ स्वस्तिश्रीरभजद् यदीयचरणं चक्रादिचिह्नाङ्कितं, ____ दुष्टारिष्टविनाशनं निजपतिं ज्ञात्वेति मन्यामहे । स श्रीवीरजिनेश्वरो विजयतामानम्रसंक्रन्दन श्रेणीशेखररत्नरश्मिसलिलस्नातांहिपङ्केरुहः ॥१४॥ त्वया महामोहमहीधवस्य, सेनान्यवीरैरजिता जिताऽसौ । अतो यथार्थं तव नाम देवैः, कृतं महावीर इतीव देव! ॥१५॥ यो गच्छतो मोक्षपथेऽन्तराय-करो भवत्यार्यजनस्य विश्वे । त्यक्तः स रागो भवता ततस्त्वां, श्रीवीतरागं प्रवदन्ति विज्ञाः ॥१६।। ॥ इति श्रीपञ्चतीर्थजिनवर्णनम् ॥ अथ वगडीनगरवर्णनम् - यत्राऽर्हतां मन्दिरमौलिदेशे, ध्वजव्रजो राजति राजमानः । सम्पूर्णशीतद्युतिमण्डलश्री-गङ्गातरङ्गव्रज एष मन्ये ॥१७।। यस्मिन् जिनानां सदने चकासा-म्बभूव कुम्भः शुभशातकौम्भः । पुरीगरीयःसुखमेक्षणाय, कूटं सुधापायिगिरेरिवाऽऽगात् ॥१८|| निवर्ण्य (निर्वर्ण्य) यस्मिन् वसनाभिरामाः, पाञ्चालिका आर्हतमन्दिरान्तः । वितर्कयन्तीति बुधाः सतर्कं, नृत्याय किं देववशाः समीयुः ॥१९॥ चैत्योच्चयो यत्र विजित्य पापं, मुक्ताच्छलायासभवोत्थितोष्मा । स्वमस्तकस्थां विततां पताकां, जयश्रियं वक्तुमिवोच्चचाल ॥२०॥ यस्मिन् लसत्श(च्छ)शधराश्ममणीपिनद्धा, श्रीवीतरागसदनालिरलञ्चकार । जम्भासुहृत्पुरमदं प्रविजित्य साल-माला जयस्य किमु पौरगणैः प्रकृ(क्ल)प्ता ॥२१॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy