________________
जून - २०१३
१०५
(१७-१८) पं. श्रीतत्त्वविजयस्य पत्रद्वयम्
(१) वर्गवटीपुरस्थं श्रीविजयप्रभसूरि प्रति प्रेषितं पत्रम्
स्वस्तिश्रियं(यां) चन्दिरमन्दिरं स-द्देवाधिदेवं क्षपितान्तरारिम् । अमानसद्भूतगुणाभिरामं, युगादिदेवं प्रगुणीकरोमि ॥१॥ स्वस्तिश्रियां(या) संश्रितमद्वितीयं, सम्यक्त्वचारित्रगुणावलीढम् । विपक्षपक्षक्षयकारिवीर्य, श्रीआदिदेवं परिशीलयामि ॥२॥ स्वस्तिश्रिया संश्रितमंहिपा, यस्य प्रभो[:] श्रीवृषभध्वजस्य । नो चेत् कथं कामितमातनोति, तनूमतां कल्पलतेव साक्षात् ॥३॥ स्वस्तिश्रियं तनुमतां स तनोतु शान्तिः, सन्तापतापितजनस्य कृतप्रशान्तिः । नित्यं करङ्गसहितोऽपि न यः कुरङ्ग-श्चित्रं विलोकयत भो विबुधाः समस्ताः ॥४॥ सच्चक्रचित्तप्रणयं विधत्ते, न जातु दोषाकरतां विधत्ते । श्रीशान्तिनाथो जयतात् पृथिव्या-माश्चर्यकृत् कोऽपि नवो मृगाङ्कः ॥५॥ स्वस्तिश्रिये स भगवान् हरिणो यदहि, भेजे सदैव हरिणाऽऽश्रितमित्यवेत्य । मन्ये न तस्य पशुता सहजाविवेका-दासीत् पृथक् पदसमासविवेकनिष्ठा ॥६॥ स्वस्तिश्रियां(या) रमणमुत्तमबोधवन्तं, श्रीशान्तिनाथभगवन्तमुपास्महे तम् । चन्द्राश्रयादबलयाऽपि हृताक्षिशोभः, प्राप्तुं महत्त्वमुचितं हरिणोऽभजद् यम् ॥७॥ श्रीआचिरेयजिनराजकिरीटमेनः(न)-मेनःसमूहपरिमर्दनसावधानम् । मौलौ निधाय विधिसङ्घटितप्रणाम-प्रोद्दामभक्तिपरिणामनितान्ततुङ्गे ॥८॥ स्वस्तिश्री: समशिश्रियद् यदुकुलक्षीराब्धिशीतयुतेः,
श्रीनेमेश्चरणं भवान्तकरणं विश्वत्रयीवत्सलम् । सञ्चिन्त्येति निराकरिष्यति दमी नूनं कलङ्कं मम, ____ख्यातोऽयं चपलेति विश्वजनतासङ्कल्पकल्पद्रुमः ॥९॥ गोपीगणैर्यो नवयौवनाभि-विहस्यमानोऽपि सरागवाग्भिः । विकारिभावं न गतः स्वचित्ते, सोऽरिष्टनेमिः शरणाय भूयात् ॥१०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org