SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०४ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क Jain Educationa International एकावच्छेदकत्वाद् विघटयति भृशं बाधमात्मानुकूलं; येष्टापत्तिस्तयैव प्रतिहतविषयाः सर्व एवाऽन्यतर्काः । तेनाऽर्थापत्तिपत्तिव्रजनिहतपरानीकतर्कप्रमाणः पक्षं स्याद्वादराजो(ऽ)नुगुणयति गुणी यस्य तस्मै शुभानि ॥ ३५ ॥ जाह्नव्यां शैवलन्ति स्मितकुमुदवने व्यक्तमिन्दीवरन्ति स्फूर्जत्कैलासशैलप्रविततशिखरे साम्बुपाथोधरन्ति । दुःपक्षाकीर्त्तयस्ता रजनिवदसिताः श्वेतयत्कीर्त्तिराशौ ब्रह्मण्यध्यस्तखन्ति प्रसृमरधवलध्यानभृद्धारणीये ॥३६॥ यत्तेजोनिर्जितः सन् रविरथनवरं ( रनवरतं?) मन्त्रजापं वितेने धृत्वाऽब्जे पद्मयोनित(स्त) दनु स विदितः सर्वदा पद्महस्तः। तेनाऽभूत् स ग्रहाणां पतिरतिशयितः किन्तु सम्भ्रान्तजापान् मुख्यं लेभे फलं नेत्यतनुतनुमनस्तापरूपं तदर्चिः ||३७|| तैरच्छश्रीतपागच्छ-सन्ततिव्रततिद्रुमैः । श्रीमदाचार्यहर्यक्षै-रवधार्या नतिर्मम ||३८| प्रसाद्या चाऽनुनति: पं. पुण्यसुन्दरगणि, पं. महिमसुन्दरगणि, पं. ज्ञानविजयग., पं.प्रेमविजयग., ग.लक्ष्मीविजयप्रभृतीनाम् । अत्रत्य पं. ज्ञानविजयग., पं. वीरविजयग., पं. सत्यविजयग., पं.भक्तिविजयग., पं.कल्याणचन्द्रग., पं. वृद्धिविजयग, पं.हितविजयग., पं.पुण्यविजयग. ग.कान्तिविजयग., ग. गुणविजय साध्वीमटू -प्रभृतिवर्गः समस्तसङ्घश्च प्रणमति श्रीमदाचार्यचरणान् ॥ मार्गशीर्षाऽसिते पक्षे, दक्षेतरदुरासदः । सद्यः पद्यैस्त्रयोदश्यां, लेखोऽलेखीति मङ्गलम् ॥३९॥ पूज्याराध्य ॥ सकलभट्टारकसभाभामिनी भालस्थलतिलकायमान- भट्टारकी १९ श्रीविजयरत्नसूरीश्वरचरणाब्जानामयं विज्ञप्तिलेखः श्रीशुद्धदन्तनगरे || * * स्फुटतरलिखनोद्यमे पटिष्ठाः, प्रणयगरिष्ठगृहीतशिष्टलीलाः । बुधगजविजया नमन्ति पूज्यक्रमयुगमाशु दशाटकादुपेताः ॥१॥ कस्त्वं ? पापं, कृशाङ्गः कथमजनि भवान् ? मे जनन्या वियोग:, का माता ते ? वियोगः कथमजनि तया ? मारिनाम्नी मदम्बा । नीता सा सौरिगेहं पटुतरवचसा साहिना हीरसूरे:, क्व स्थाता ? हीरसूरेर्वचनमवितथं यो न मन्येत तस्मिन् ॥१॥ लावण्यविजय जैन ज्ञानभण्डार, राधनपुर प्रत नं. ९६३ * For Personal and Private Use Only खण्ड २ " www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy