________________
जून - २०१३
१०३
यथाकृत्यमिह प्राची, विभूषयति भास्करे । सभायां परिपूर्णायां, जायते धर्मदेशना ॥२४|| व्याख्यातो धर्मबिन्दुः प्राक्, सुधानिस्यन्दसुन्दरः । उपदेशपदव्याख्या, जायतेऽथ श्रवःसुधा ॥२५॥ स्वाध्यायो नियतः कण्ठा[द्], द्वितीयाङ्गादिगोचरः । न्यायादिपाठनप्रौढि-विचारस्य प्रचारणा ॥२६।। उपस्थिता अपि ध्वस्ताः, प्रत्यूहास्तु परःशताः । उपायैः प्रबलैर्वातै-र्घनाघनघटा इव ॥२७॥ अस्तो विपरिणामश्च, प्रतारणकृतो नृणाम् । महापर्वाऽपि नीतं च, प्रौढिमेव क्रमागतम् ॥२८॥ छन्नप्रकटभावेन, सर्वः सत्यापितो विधिः । समयान्न मया किञ्चि-दविरुद्धमपहृतम् ॥२९।। देवे गुरौ च कल्याणी-भक्तेर्व्यक्ते श्रुतोद्यमे । न मे क्रमेलकखलारुच्याऽभूत् का च न क्षतिः ॥३०॥ भक्तिर्भागवती हेतुः, श्रेयःकर्मण्यमूदृशि । श्रीमतां तत्रभवतां, प्रसादश्च शुभोदयः ।।३१।। अथ श्रीविजयरत्नसूरिवर्णनम् - रूपं विद्यानुरूपं तनुरपि सुभगा चारुतारुण्यपूर्णा
भ्रातुर्योगोऽपि भूयः सुखनिधिरवधिर्वाचि कश्चित् सुधायाः । प्रौढायः सम्प्रदायस्तदिह सुरुचिते स्फीतगीतार्थसार्थे
येषां पक्षो विपक्षोद्दलन[स]दुचितो दुर्लभाः किङ्कराः के ॥३२॥ कुर्वाणानामजस्रं प्रणयरसजुषां तन्त्रगोष्ठी गरिष्ठां
येषां गीतार्थपक्षो जयति यतिजनश्रेणिचूडामणीनाम् । यस्याऽग्रे हन्त वाचस्पतिरपि करयुक् तिष्ठति प्रेमबद्धः,
को वा दौवारिकत्वं व्रजति न विबुधो विस्मयोत्तालचेताः ।।३३।। पुण्योदर्केऽसि तर्के पटुरुत सुतरां रागवानागमार्थे
स्वच्छन्दं छन्दसा वा मदयति पतितो मक्षु शब्दार्णवे वा । साहित्ये संहिता ते मतिरिति विततस्फूर्जदुक्तिप्रबन्धा
यत्पक्षस्याऽपि बाला विदधति कुदृशां तुण्डकण्डूविनोदम् ॥३४।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org