________________
१०२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
यगृहोन्नतगवाक्षलक्षतः, कामिनीशुचिमुखैर्विनिर्गतैः । लक्षचन्द्रमिव वीक्ष्यतेऽम्बरं, वासरेऽपि विततस्मितच्छविम्(वि) ॥१२॥ ग्रीष्मरात्रिषु यदुच्चवेश्मनां, सुभ्रुवामुपरि कान्तकेलिषु । हारवित्रुटितमौक्तिकव्रजं, स्वीकरोत्युडुधियाऽऽगतो विधुः ॥१३।। मेरुमेकमधिगत्य सत्यतां, स्वश्रियामधिगताऽमरावती । यत्र तैर्बहुतरैजिनालयैः, किं ततोऽपि किल नाऽधिको गुणः ॥१४।। एकमेरुकरणादतिश्रमं, प्राप्तवान् न किमु यत्र मन्यते । भूरिचैत्यगृहमेरुकारिणां, शिल्पिनामधिकसिद्धतां विधिः ॥१५।। विभ्रमोद्धरगतिप्रतिष्ठया, यत्र सम्भ्रमकरान्मदादपि । राजमानवशतो निरङ्कुशा, वारणेन तरुणी न जीयते ॥१६।। तत्र श्रीशुद्धदन्ताख्ये, नगरे नगरेणुताम् । रथप्रथाभिः कुर्वाणे, गीर्वाणेनाऽपि वर्णिते ॥१७||
॥ इति श्रीशुद्धदन्तनगरवर्णनम् ।। अथ श्रीराजनगरवर्णनम - रजःस्थानि यच्चत्वरे स्वीक्रियन्ते, ह्यपां सम्प्लवैः साभ्रमत्याऽनुवर्षम् । सुरत्नानि साऽभ्येति कान्तं च रङ्गाद्, भवत्येष रत्नाकरस्तेन सिन्धुः ॥१८॥ कविः कोऽपि यत्र स्थितः पाण्डुपत्र-प्रवालोपमां खेलतः किं न दत्ते । द्वयोस्तेन चेद् भूयते सावधान-स्तदा वक्तृबोद्धव्यसुव्यक्तियुक्तिः ॥१९॥ आद्यमर्थशक्तिसमुत्थमुपायविषयं व्यङ्ग्यव्यङ्ग्यम्, द्वितीयं शब्दशक्तिसमुत्थमुद्देश्यविषयं साक्षाद् व्यङ्ग्यम् । भोगिनां भोगसर्वस्व-हेतुर्यत्सम्पदां पदम् । योगिनां योगहेतुश्च, द्रव्यतो लूक्षचर्यया ॥२०॥ तस्माच्छ्रीराजनगरान्-नगराजिविराजितैः । अभ्रंलिहैऍहैश्चित्त-चमत्कारसुरद्रुमात् ॥२१॥ संयोजितकरद्वन्द्वो विनयोल्लासभासुरः । उदञ्चत्पुलकः प्रेम-प्राग्भारव्याप्तमानसः ॥२२॥ आवर्तेरभिवन्द्य, प्रद्योतनसम्मितैरमितभक्तिः । तनुते विनीतविनयो विज्ञप्तिमसौ यशोविजयः ॥२३।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org