________________
जून - २०१३
१०१
(२)
शुद्धदन्तनगरे श्रीविजयरत्नसूरि प्रति प्रेषितं पत्रम् स्वस्तिश्रियाऽऽभिंतमनिन्दितमंहिपद्मं, वीरस्य धीरचरितस्य सदा भजामः । मन्ये त्रिपृष्टभववैरनिवारणाय, सिंहो यदङ्कमिषतः प्रणयी सिषेवे ॥१॥ स्वस्तिश्रियाऽऽश्रितमुपैमि जिनं वितन्द्रं, सिद्धार्थपार्थिवकुलाम्बरपूर्णचन्द्रम् । उद्ध्वंदमः किमु तपस्यति नाऽमराद्रि-र्यत्कान्तिसाम्यमिह लिप्सुरुपात्तमौनः ॥२॥ स्वस्तिश्रिये भवतु वीरजिनः स यस्या-ऽङ्गुष्ठाग्रघट्टनवशेन चले सुमेरौ । अन्येऽपि हन्त चलितैः शिखरैर्विवतुः, शैलाः सगोत्रसमदुःख-सुखव्यवस्थाम् ।।३।। स्वस्तिश्रियः किशलयन्तु वनानि विष्वग, वीरस्य धीरिमभृतः करुणाकटाक्षाः । यस्याः फलानि विपुलानि पुलोमपुत्री-नेत्रालिलेह्यसुखमाअनुषङ्गजानि ॥४॥ स्वस्तिश्रियां निधिरितावधिशर्मदाता, त्राता जगत्त्रयजनस्य भवान्धकूपात् । ख्याताऽद्भुतोज्ज्वलगुणः सुकृतस्य धाता, ज्ञातात्मजो भवतु वीरजिनः शिवाय ॥५॥ आस्वाद्य यद्वाक्यरसं बुधानां, पीयूषपानेऽपि भवेद् घृणैव । नमामि तं विश्वजनीनवाचं, वाचंयमेन्द्रं जिनवर्द्धमानम् ॥६॥ स्वर्गे श्रीराजनगरं, जन्माऽऽसादयति स्फुटम् । यन्मूर्त्तिः कल्पवल्लीव, जाता सर्वार्थसाधनम् ॥७॥ अनङ्गसङ्गसङ्गरप्रसङ्गभङ्गमङ्गलं, श्रयन्तमन्तरङ्गरङ्गसौख्यमत्यनर्गलम् । कलङ्कपङ्कवारिदं हृदन्तरे स्थितं सतां,* ... ॥८॥ तमेनमेनसः परं-महो महोमिवर्मितम् । प्रणम्य वीरबोधिदं, त्रिलोकचित्तशुद्धिदम् ॥९॥
॥ इति श्रीवीरजिनवर्णनम् ॥ अथ नगरवर्णनम् । तत्र श्रीशुद्धदन्तनगरवर्णनम् - सोज्झितं न खलु सम्पदां पदं, स्वोज्झितं यदि कुतः पुनर्ग्रहः । सत्यवाक्यविधयोपचारतः, शुद्धदन्तमिति यन्मयोह्यते ॥१०॥ यत्र सत्रपनितम्बिनीजनो नेति दानविषये न भाषते । भाषते निधुवने प्रियं प्रति, प्रान्तकर्मणि च धर्मकर्मठः ॥११॥
★ श्लोके चतुर्थः पादो नास्ति - सं. ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org