________________
१००
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
विज्ञप्तिः प्राक्कृता सैव, सम्प्रत्यनुवर्त्तते । स्मार्यो विनेयः श्रीपूज्यैः, श्रेयःकार्यविधौ धुरि ॥३९॥ यत् किञ्चिल्लिखितं लेखे, भवेत् झूणं प्रमादतः । तत् क्षन्तव्यं क्षमाधार-क्षमाश्रमणपुङ्गवैः ॥४०॥ मार्गशीर्षेऽसिते पक्षे, दक्षतरदुरासदः । सद्यः पद्यैस्त्रयोदश्यां लेखोऽलेखीति मङ्गलम् ॥४१॥ पूज्याराध्य ॥ सकलभट्टारकसभाभामिनीभालस्थलतिलकायमान-भट्टारक श्री १९ श्री विजयप्रभसूरीश्वरचरणाब्जानामयं विज्ञप्तिलेख: श्रीवर्गवटीनगरे ।
यस्मात्परत्र न शिखी न च मेघवृन्दं नैवाकरा न निधयो न ही न मो(र्त्यः)(?) नो चन्द्र-सूर्यगतिरस्ति न चोपरागः तन्मानुषोत्तरनगं प्रवदन्ति तज्ज्ञाः ॥१॥ महाप्राणे हि निष्पन्ने, कार्ये [च] कश्चिदागते । सर्वपूर्वाणि गुण्यन्ते, सूत्रार्थाभ्यां मुहूर्त्ततः ॥२।। समणीमवगयवेयं', परिहार -पुलायं-मप्पमत्तं च । चउदसपुवी-माहारगं च न कयाइ संहरई(इ) ॥३॥ बावी[स]सहस्री आवश्यकमध्ये ॥ पूर्वगणनं परिशिष्टपर्वणि एकेन पण्डितेनोक्तम् - न तृणानि न तोयानि देवे दिग्विजयाघने (दिग्विजयोद्यते ?) । अपरपण्डितेन -
विना त्वदरिवक्त्राणां, तन्नारीनयनानि च ॥१॥ एकं चक्षुर्वरीवर्ति, सूरदासाभिधः कथम् ? । विवेकाख्यं द्वितीयं न, यथोक्तस्य तथैव हि ॥१॥ त्वयि सत्यपि शून्यमेव रे, जडराजन् ! पदमस्ति हि नभः । इति केतुकशाग्रताडनां, ददते यन्निलयाः सितत्विषः ॥१॥
-x
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org