SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ विज्ञप्तिः प्राक्कृता सैव, सम्प्रत्यनुवर्त्तते । स्मार्यो विनेयः श्रीपूज्यैः, श्रेयःकार्यविधौ धुरि ॥३९॥ यत् किञ्चिल्लिखितं लेखे, भवेत् झूणं प्रमादतः । तत् क्षन्तव्यं क्षमाधार-क्षमाश्रमणपुङ्गवैः ॥४०॥ मार्गशीर्षेऽसिते पक्षे, दक्षतरदुरासदः । सद्यः पद्यैस्त्रयोदश्यां लेखोऽलेखीति मङ्गलम् ॥४१॥ पूज्याराध्य ॥ सकलभट्टारकसभाभामिनीभालस्थलतिलकायमान-भट्टारक श्री १९ श्री विजयप्रभसूरीश्वरचरणाब्जानामयं विज्ञप्तिलेख: श्रीवर्गवटीनगरे । यस्मात्परत्र न शिखी न च मेघवृन्दं नैवाकरा न निधयो न ही न मो(र्त्यः)(?) नो चन्द्र-सूर्यगतिरस्ति न चोपरागः तन्मानुषोत्तरनगं प्रवदन्ति तज्ज्ञाः ॥१॥ महाप्राणे हि निष्पन्ने, कार्ये [च] कश्चिदागते । सर्वपूर्वाणि गुण्यन्ते, सूत्रार्थाभ्यां मुहूर्त्ततः ॥२।। समणीमवगयवेयं', परिहार -पुलायं-मप्पमत्तं च । चउदसपुवी-माहारगं च न कयाइ संहरई(इ) ॥३॥ बावी[स]सहस्री आवश्यकमध्ये ॥ पूर्वगणनं परिशिष्टपर्वणि एकेन पण्डितेनोक्तम् - न तृणानि न तोयानि देवे दिग्विजयाघने (दिग्विजयोद्यते ?) । अपरपण्डितेन - विना त्वदरिवक्त्राणां, तन्नारीनयनानि च ॥१॥ एकं चक्षुर्वरीवर्ति, सूरदासाभिधः कथम् ? । विवेकाख्यं द्वितीयं न, यथोक्तस्य तथैव हि ॥१॥ त्वयि सत्यपि शून्यमेव रे, जडराजन् ! पदमस्ति हि नभः । इति केतुकशाग्रताडनां, ददते यन्निलयाः सितत्विषः ॥१॥ -x Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy