SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ अथ श्रीराजनगरवर्णनम् - न्यासभाजनमभङ्गमहो यविष्टपत्रितयसारभरस्य । नो सुरासुरकृतं परचक्रौपाधिकं च भयमस्ति हि यत्र ॥१६।। रत्नभाग इव तज्जलराशेर्योगिपीतपयसोऽस्त्यवशिष्टः । यत् प्रकृत्युपनतादतिदेशन्यायतो हि विभवोऽस्ति परत्र ॥१७|| भोगिनां भोगसर्वस्वहेतुर्यत्सम्पदां पदम् । योगिनां योगहेतुश्च द्रव्यतो लूक्षचर्यया ॥१८॥ तस्माच्छ्रीराजनगरान्नगराजिविराजितैः । अभ्रंलिहैऍहैश्चित्तचमत्कारसुरद्रुमात् ॥१९॥ संयोजितकरद्वन्द्वो विनयोल्लासभासुरः । उदञ्चत्पुलकः प्रेमप्रारभारापूर्णमानसः ॥२०॥ द्विघ्नतर्कमितैः सम्य-गाव॥रभिवन्द्य च । विज्ञप्तिं तनुते शिष्यो यशोविजयसञ्झकः ॥२१॥ यथाकृत्यमिह प्राची, विभूषयति भास्करे । सभायां परिपूर्णायां, जायते धर्मदेशना ।।२२।। व्याख्यातो धर्मबिन्दुः प्राक्, सुधानिस्यन्दसुन्दरः । उपदेशपदव्याख्या, जायतेऽथ श्रवःसुधा ॥२३।। स्वाध्यायो नियतः कण्ठात्(द्), द्वितीयाङ्गादिगोचरः । न्यायादिपाठनप्रौढि-विचारस्य प्रचारणा ॥२४।। उपस्थिता अपि ध्वस्ताः, प्रत्यूहास्तु परःशताः । उपायैः प्रबलैर्वातै-र्घनाघनघटा इव ॥२५॥ अस्तो विपरिणामश्च, प्रतारणकृतो नृणाम् । महापर्वाऽपि नीतं च, प्रौढिमेवं क्रमागतम् ॥२६।। छन्नप्रकटभावेन सर्वः सत्यः(त्या)पितो विधिः । सर(म)यान्न मया किञ्चि-दविरुद्धमपहृतम् ॥२७॥ देवे गुरौ च कल्याणीभक्तेर्व्यक्ते श्रुतोद्यमे । न मे क्रमेलकखलारुच्याऽभूत् काचन क्षतिः ॥२८॥ भक्तिर्भागवती हेतुः, श्रेयःकर्मण्यमूदृशि । श्रीमतां पूज्यपादानां, प्रसादश्च शुभोदयः ॥२९।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy