SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (१५-१६) महोपाध्याय-श्रीयशोविजयगणिलिखितं लेखद्वयम (१) वर्गवटीनगरे श्रीविजयप्रभसूरि प्रति प्रेषितं पत्रम् स्वस्तिश्रीमान् गुरुरपि कविप्रेमपात्रं प्रकामं भर्ता भासामपि कुवलयानन्दतत्त्वैकनिष्ठः । वर्णातीतस्थितिरपि च यः सर्ववर्णाश्रमेभ्य स्तं त्रैलोक्यप्रथितयशसं स्तौमि तीर्थेशमाद्यम् ॥१॥ स्वस्तिश्रीमान् सुचिरमचिरानन्दनः सोऽत्र नन्द्यात्(द्) यत्पादाब्जं प्रणतदिविषन्मौलिमाणिक्यकान्तिः । उत्सर्पन्ती दिवि दिनकरोत्सङ्गरङ्गप्रसङ्गा कालिन्दीव स्फुरति रतिदाऽऽलोककानां जनानाम् ॥२॥ स्वस्तिश्रीमान् जयति जगति क्षुब्धदुग्धाब्धिवेला हेलाघातस्फुटितविततव्यक्तशुक्तिप्रसूतैः । मुक्ताजालैर्निजरथपतत्तृप्तिहेतोर्विधात्रा सोढः प्रौढः किमपि गहनः शङ्खनादः स नेमेः ॥३॥ स्वस्ति श्रीमान् नतफणिफणस्फारकान्तिप्रतानै र्यो दिक्कुक्षिम्भरिभिरभितो ध्वान्तमुच्चैभिनत्ति । तं श्रीमन्तं कमठशठताव्यापशैलैकवर्ज़ __ तेजस्तीव्र(व) दधतमतनूत्साहभाजो भजामः ॥४॥ स्वस्तिश्रीभिर्विशाले चरमजिनपतौ विश्वपाले कृपाले धाम्ना बालेऽप्यबाले जयति सुरकृता पुष्पवृष्टिः सुभाले । वेताले सप्तताले भू(धृ?)तवपुषि मुहुर्दत्तताले कराले दर्पोत्तालेऽत्यराले ददति पविसमां मुष्टिमत्राऽन्तराले ॥५॥ अथ प्रत्यादेशा विलसदुपदेशा विदलित स्मरावेशा देशान् निजपदपवित्रान् विदधतः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy