________________
२६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(१५-१६) महोपाध्याय-श्रीयशोविजयगणिलिखितं लेखद्वयम
(१) वर्गवटीनगरे श्रीविजयप्रभसूरि प्रति प्रेषितं पत्रम् स्वस्तिश्रीमान् गुरुरपि कविप्रेमपात्रं प्रकामं
भर्ता भासामपि कुवलयानन्दतत्त्वैकनिष्ठः । वर्णातीतस्थितिरपि च यः सर्ववर्णाश्रमेभ्य
स्तं त्रैलोक्यप्रथितयशसं स्तौमि तीर्थेशमाद्यम् ॥१॥ स्वस्तिश्रीमान् सुचिरमचिरानन्दनः सोऽत्र नन्द्यात्(द्)
यत्पादाब्जं प्रणतदिविषन्मौलिमाणिक्यकान्तिः । उत्सर्पन्ती दिवि दिनकरोत्सङ्गरङ्गप्रसङ्गा
कालिन्दीव स्फुरति रतिदाऽऽलोककानां जनानाम् ॥२॥ स्वस्तिश्रीमान् जयति जगति क्षुब्धदुग्धाब्धिवेला
हेलाघातस्फुटितविततव्यक्तशुक्तिप्रसूतैः । मुक्ताजालैर्निजरथपतत्तृप्तिहेतोर्विधात्रा
सोढः प्रौढः किमपि गहनः शङ्खनादः स नेमेः ॥३॥ स्वस्ति श्रीमान् नतफणिफणस्फारकान्तिप्रतानै
र्यो दिक्कुक्षिम्भरिभिरभितो ध्वान्तमुच्चैभिनत्ति । तं श्रीमन्तं कमठशठताव्यापशैलैकवर्ज़
__ तेजस्तीव्र(व) दधतमतनूत्साहभाजो भजामः ॥४॥ स्वस्तिश्रीभिर्विशाले चरमजिनपतौ विश्वपाले कृपाले
धाम्ना बालेऽप्यबाले जयति सुरकृता पुष्पवृष्टिः सुभाले । वेताले सप्तताले भू(धृ?)तवपुषि मुहुर्दत्तताले कराले
दर्पोत्तालेऽत्यराले ददति पविसमां मुष्टिमत्राऽन्तराले ॥५॥ अथ प्रत्यादेशा विलसदुपदेशा विदलित
स्मरावेशा देशान् निजपदपवित्रान् विदधतः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org