SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क खण्ड २ यथाऽनन्यथासिद्धञ्चात्र प्रातस्सभायां सराजप्रश्नीयस्वाध्याय श्रीशत्रुञ्जयकल्पवृत्तिव्याख्यानप्रभृतिधर्मकर्मणि प्रवर्तमाने क्रमागतं श्रीवार्षिकपर्वाऽपि महामहोत्सवपूर्वकं निरस्तप्रत्यूहव्यूहं समजनि श्रीमत्पूज्यपरमपूज्यनामधेयमहामन्त्रस्मरणकरणानुभावतः । अपरम् - सूरीशो बहुसूरिवृन्दमुकुटायेत प्रभो ! भाग्यवान्; पुण्याढ्यप्रतिमस्तपागणपते (ति: ? ) बुद्ध्या समर्तुगुरो (समः स्वर्गुरो: ? ) । गां भ्रान्त्वा सकलां स्वशासनवतीं राज्यं स्थिरं स्थापयेः; गीतार्थान् बहुश्रावकान् दृढमतीन् धर्मे भवेदुन्नतिः ||१|| बुद्ध्या जितदेव - गुरुर्मुनिप: (प!), दूरीकुरु संशयमत्र जने । वीरेण यथा प्रतिबोधितकाः, विप्राः शतवेदसुवेदमिताः ॥२॥ भव्यलोको गुणग्राम- रञ्जितो सूरिईशितुः । इन्द्रस्य कुण्डलद्वैतं, सूर्येन्दुमिषतो ददौ ||३|| सूरीश्वरः श्रीविजयप्रभः स्याद्, भव्याङ्गिनां वाञ्छितभूरिलक्ष्म्यै । मुखप्रभानिर्जितपद्मकान्तिः, सुवर्णवर्णो गजराजवीङ्खः ||४|| शीलोपमानीकृतयक्षिकानुजः, बुद्ध्या समानीकृतवज्रनाथ: । क्रियानुमानीकृतसज्जगद्विधु [:], सूरिश्च पूर्वार्यसमस्त्वकं प्रभो ! ||५|| इष्टं नभोब्जगुणितं द्विजपेन युक्त-मष्टाहतं शरहतं शरबाहुभुक्तम् । शेषं वसुघ्नमथ जीव समेतवर्षैः श्रीसूरिराज ! परिपालय साधुवर्गम् ||६|| ९४ " यथा स्यादुद्गते सूर्ये, नभसि भ्रमति ध्रुवम् । तमोध्वंसः श्राद्धवर्गे, तथा त्वयि तपागणे ||७|| सूरीश्वरः श्रीविजयप्रभश्च यथार्थनामो विजयप्रभः स्यात् । श्रिये जनानां विदितागमार्थः, समः क्रियायां तपसि प्रभूणाम् ॥८॥ व्याख्यारञ्जितभव्यलोकनिकरस्तन्नन्दिषेणोपमः; भव्यानां भवनीरधिप्रतरणे पोतायमानोऽनिशम् । त्वं जीया मुनिनायकस्त्वदभिधाजप्तुर्नरस्य ध्रुवं, विघ्नध्वंस इवाऽभवद् भुवि सदा साक्षाच्च कल्पद्रुमः ॥९॥ तं वन्दे मुनिनाथं, प्राक्सूरिव्यूहतुल्यगुणनिकरम् । बहुशास्त्रविदिततत्त्वं पञ्चाचारक्रियाप्रवणम् ॥१०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy