SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जून २०१३ प्रविज्ञापयत्यत्रवर्तित्वजन्यं यथा कुम्भजित्कुम्भिकुम्भोद्भवेनेव सिन्दूरपूरेण ताम्यत्तमस्तोममातङ्गनिस्तर्हणप्रोच्छलच्छोणितेनेव शोणान् सहस्रं करान् भास्करो यो बिभर्ति स्म तस्मिन्नवाप्तोदये पद्मिनीप्राणभूते प्रभाते भवत्स्वस्तिकादिप्रभायां भृशं तत्ववेत्रिभ्यसभ्यौघविभ्राजितायां सभायां भवत्यन्वहं वाचना सूत्रमात्रैव षष्ठाङ्गसूत्रस्य सूत्रार्थतश्चाऽऽदिमाङ्गस्य चम्पूकथारम्भसिद्ध्यादिकाधीतिरित्यादिकं कर्म धर्म्यं क्रमोपेयुषि प्रोषिताशेषषट्कायदुःखे सुखे वार्षिके पर्वणि प्राणिसङ्कल्पकल्पद्रुकल्पागमव्याकृतिर्नन्दलक्ष्यक्षणा सक्षणा चाऽष्टघस्रावधि प्राणिसंरक्षणा प्रार्थकप्रत्तसद्दक्षिणा पत्रिनेत्रैकविंशद्वयीषोडशोद्यद्दशाष्टाहिकापक्षषष्टाष्टमादिश्रप्रसर्पत्तप:क्लृप्तदुष्कर्मनिस्तर्हणा स्नात्रसप्तैकभेदप्रणीतार्हणा साधुसाधर्मिकाध्राणकृत्पारणाऽऽडम्बरस्पष्टचैत्यप्रपाट्यादिपुण्यक्रियोत्सर्पणा निर्व्यवायं बभूव प्रभूणां प्रभावप्रथिना परम् । ९१ भुवनगगनमण्डपो मण्डनीयोऽन्वहं खण्डनीयं तमस्काण्डमुद्दण्डपाखण्डजाड्यं चयैश्चण्डरोचिः प्रचण्डप्रतापैः प्रकाश्यं च राजीवखण्डं विधेयो जगज्जीवलोके प्रबोधस्सदाऽऽशामुखानां प्रदेयः प्रसादः प्रणेयो घनो मेघसङ्घातसंजातसादा(दो?) निवेश्यः समुल्लास उच्चैस्तरामार्यचक्रे निशाटेष्वटाट्यानिषेधोऽभिधेयोऽपदेश्योऽपि दोषोद्गमो विग्रहध्वंस आपादनीयो रसप्रौढिमापोषणीयः, पृथिव्यां यदीयं यशः कुन्दकैलाशकर्पूरपीयूषपारीन्द्रमुक्तालताकौमुदीदेवदन्तीन्द्रदुग्धोदधिस्पर्द्धिसिद्धापगासीम्नि सिद्धाङ्गनोद्गीयमानं समाकर्णयन्नुच्चकर्णं तदास्वादनासादितातीवसातत्यसौहित्यपूर्तिः परित्यक्तनानानलाद्यङ्करास्वादनस्तुन्दिलो नाऽभवन्मामकीनोदरक्रोडवर्ती मृगः स्तोककश्यामिकाहेतुरित्याशया श्वेतरश्मिर्महोपक्रियाप्रत्यनुष्ठानकामी मुखाम्भोजभूयं समुद्भाव्य भट्टारकानेष संसेवते नित्यमित्यूहति प्राज्ञवर्गो, नियोगोऽप्यहो पद्मसूनोर्वियोगोऽप्यहो दुर्निवार्यान्तरायस्य योगोऽप्यहो सन्मुहूर्तक्षणस्योपयोगः प्रयोगोऽप्यहो देवसूरीशितुस्तत्कराम्भोरुहस्याऽभियोगोऽप्यहो सङ्घभट्टारकस्याऽनुयोगोऽप्यहो सर्वसिद्धान्तदुग्धोदधेर्भाग्यभोगोऽप्यहो. सम्यगेषां हि येषां क्रमाद्येषु गच्छाधिपत्यैकसाम्राज्यलक्ष्मीर्यतोऽनेन निर्धारिताऽपेयुषी नाऽपि रुद्धा त्वराऽऽह्वायिताधेयभावावबुद्धा प्रतिष्ठापिता पूर्णवित्तव्ययाडम्बरो निर्ममे संनिधानीबभूवे यकेषां करः प्रस्फुरद्दक्षिणो धीरधर्मोपदेशक्रमे कल्पवल्ल्याः किमु प्रोल्लसत्पल्लवः कल्पनादानशौण्डः शिरोनेमुषां धर्मलाभाशिषं व्यञ्जयन् Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy