SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ किंनरो गुह्यकेशः कुबेरोऽत्र धात्रीधवः क्षत्रियः सच्चरित्रः पवित्रश्चरीकति राज्यश्रियं विक्रमादित्यवद् विक्रमी विक्रमादित्यराजा यदभ्रंलिहादभ्रनभ्राड्गमाभ्रौघशुभ्रप्रभाविभ्रमभ्राजमानाप्तभट्टारकौक:पताकालुलत्तालवृन्तानिलोद्वास्यमानोष्ममाध्याह्निकामर्त्यमार्गाध्वनीनं क्वचिन्म माणिक्यवैडूर्यरक्ताङ्कमुक्तामणीमालिकाग्रन्थनव्यग्रमाणिक्यवित्पाणिचक्रं क्वचिद् गीतनृत्यौचितीचञ्चुचन्द्राननाचारुचेक्रीय्यमाणोच्चकैश्चर्चरीरीतिनृत्यप्रपञ्च क्वचिच्चण्डपाण्डित्यभाण्डावितण्डोक्तिवित्पण्डिताखण्डलैर्मण्डलीमण्डितोद्दण्डवाक्ताण्डवाडम्बरम् । __ विमलसलिलवापिकाकूपकासारकुल्यादिनीराशया गच्छदागच्छदिन्दीवराक्षीमिथःसंकथामाल्यबन्धावनद्धार्यचर्यावदाचार्यहर्यक्षचातुर्यगाम्भीर्यधैर्यक्रियाकाण्डसंवेगसौभाग्यभाग्यादिनानागुणालीप्रसूनं विहारोल्लसद्वैजयन्तीरणत्किङ्किणीनिक्वणाकर्णनाच्चन्द्रशालाशरद्रात्रिविश्रान्तवैदेशिकाकस्मिकस्वर्विमानागमभ्रान्तिमातन्वति श्रीमदाराध्यपादांहिपाथोजकिञ्जल्कपुञ्जातिपावित्र्यशोभाभृते तत्र राजन्वति श्रीमति श्रीत्रयोविंशतीर्थेशमूर्तित्रयेणेव लोकत्रयीत्राणकृच्छातकुम्भीयकुम्भाङ्कितो यद्विहारो यदीये सदेशे त्रिकोशेन व(वि)न्ध्याचलोपत्यकाप्राग्वसद्राणपूर्भूमिरम्भोरुभालस्थलस्थूलमुक्ताफलव्योमकूलङ्कषावीचिविक्षोभकर्मक्षमोदग्रदण्डस्फुरत्पट्टिकोपात्तविश्रान्तिनित्याटनश्रान्तनक्षत्रवृन्दद्युसद्मालयारोहणारोहणश्रेणिकारूपसोपानराजीविराजच्चतुर्दिक्प्रतोलीचतुर्भद्रविंशन्महामण्डपाधित्यकोर्वीत्रयीतोरणस्तम्भभूमीगृहोद्यच्चतुष्कोणिकाचङ्गशृङ्गाङ्किताशीतिसङ्ख्यानिकाहत्कुटीव्यूढवातायनप्रौढपाञ्चालिकाधातुपाषाणरूपाप्रमाणानणीयःकनीयःस्वयम्भूप्रतिच्छन्दकानन्दिनन्दीश्वरद्वीपशत्रुञ्जयाष्टापदार्हत्सहस्राढ्यकूटोज्जयन्ताचलश्रीसमेताद्रिसत्सिद्धचक्रादिनानाप्रकारोरुपट्टः सदाबाललम्बालवालान्तरालोरुराजादनः पद्मिनीगुल्मसंज्ञाविमानप्रतिज्ञातकेलिस्त्रिकालज्ञधर्मावनीपालधामाऽधुनावर्तमानप्रधानार्हदावाससामन्तभूपावलीचक्रभृद्विष्वगामोदमेदस्विमाकन्दमालावलीढः स देवाधिदेवादिदेवावतारो विहारो विभाति प्रजापावनं तातपादाभिवादैकपारायणश्रावकश्राविकानेकलोकोद्धरात् सप्तपर्णीपुरात् प्रेरितः प्रेममित्रेण सम्बोधितः शुद्धबोधप्रधानेन नीतिज्ञतां वै विनीतोऽन्तरङ्गानुरागेण सन्धीरितो धीरबुद्ध्यम्बपालीककोशीकृतोत्तानपाणिः शिशुर्दर्शनो विप्रदीप्यज्जयेत्यग्रवर्त्यक्षरो दक्षजानन्दनाक्षिप्रमावर्तवृद्धप्रणामात् प्रणनम्य सम्यक् प्रणम्रोत्तमाङ्गः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy