________________
जून - २०१३
चैत्यैकचिन्तामणीकं मनःकोशदेशे निवेश्याऽऽदरात् ।।
इति श्री जिनवर्णनप्रथमचरण:(णम्) । यदिह विपुलवीचिमालीयवेलामहेला विलोलोमिमाला प्रलम्बोल्ललद्वाहुनाला सहेलाऽङ्कपालीयितप्रौढशालाऽनुकूलप्रियं चण्डवातूलयो_यिता चण्डरोचिश्चलन्मण्डलभ्रान्तिदापाण्डुरोद्दण्डपिण्डीरपिण्डानुषङ्गप्रसङ्गादनायाससंजायमानस्फुरद्रौप्यभृङ्गारशृङ्गारवप्राचलोपत्यकाभित्तिभागं सलीलानुवेलागमद्वार्धिवेलाजलोल्लोलकल्लोलसंसिक्तसङ्कीर्णताकीर्णचूर्णिप्रवालाङ्करानेकमुक्तामणीसप्तपर्णीवराटीकणश्रेणिकाचूर्णपूर्णीभवद्वालुकापेशलोत्तालवप्रावनीप्राङ्गणं निम्ब-जम्बीर-जम्बू-कदम्बप्रियङ्गच्चमालूर-हन्ताल-कक्कोल-ताली-तमाल-प्रियाला-ऽऽम्र-कालेय-पुन्नागनारिङ्ग-नागागुरु-श्रीफलैला-लविङ्गा-र्जुना-ऽशोक-कोशातकी-केतकी-सल्लकीधातुकी-यूथिका-मल्लिका-जाति-वासन्तिका-जातिकोशा-ऽभया-मातुलुङ्गेङ्गदीगोस्तनी-सिन्दुवारा-ऽतिमुक्ता-ऽञ्जना-ऽम्लातका-ऽश्वत्थ-ताम्बूल-वल्ली-शिवाकेसरोसीर-पूगादिनानावनीजन्मवल्ल्यौषधीवीथिमत् पौरपौरीपरीहासवासोचितारामरम्योपकण्ठप्रदेशं झरन्निर्झराद्रिप्रतिच्छन्ददानाम्बुधाराप्रवाहोग्रदन्ताबलग्रैवघण्टाटणत्कारनिर्धाटितप्रत्यनीकावनीनायकानीकिनीकं स्रवन्तीपतिः स्वेन विष्टभ्य तिष्ठत्यपाच्यां यदन्यासु काष्टासु सर्वासु वेलाजलापूर्णखात्याऽभितोऽपारसंसारसारेन्दिरामन्दिरं मानसान्तर्विमृश्येव मन्ये तरङ्गिण्यधीशेन रङ्गत्तरङ्गैरनुष्ठीयमानोपकण्ठप्रतिष्ठाननाट्यप्रियप्रौढलिङ्गाम्बुधाराभिषेकक्रियाराधकाधीयमानातिसाधारिकाविश्रमं यस्य पौरन्दरीपूर्तसारूप्यमाप्नोति यदानवारिव्रजस्तत्र चाऽऽस्ते गुरुः केवलं गौरवार्हः सुराणामिहत्यस्तु लोको घनो दानशौण्डो गुरुर्दानवैर्मानवैर्दैवतैर्वन्दनीयः पुरी नाऽऽसुरी याऽपि यस्मात् सुपर्वीद्विषस्तत्र यत्राऽखिलः पर्वपुण्यप्रवीणो जनो नागराजस्य पूर्नाऽपि येन द्विजिह्वाधिवासा हि सा संनिवेशेऽत्र पैशुन्यलेशोऽपि नाऽऽस्ते न लङ्काऽपि लङ्काधिराजेन राजत्वती याऽपि तस्यां निवासी निशाटः पलादोऽखिलः कर्बुरः क्रूरकर्माऽत्र साधर्मिको धार्मिकः शुद्धबुद्धिविधेयो विधिज्ञो धनी धीरसन्धः कृती सत्यवक्ता परार्थप्रियः पात्रवप्ता कृपालुः सुशीलः सलीलः कृतज्ञः क्रियासुप्रतिज्ञो विगानानभिज्ञः समज्ञारसज्ञः शुचिः कोमलालापकेलिः कुलाचारशाली कुलीनः कलाधामकैलाशशैलाधिवासाऽलका यस्य लीलाप्रकाशाय नाऽलं ह्यमुष्यां समुद्रो न नेता परं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org