SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ८७ (१३) श्रीविजयप्रभसूरि प्रति पं.श्रीदर्शनविजयस्य महासमुददण्डकमयो लेख: स्वस्तिश्रीमदमन्दनन्दकनमन्नाकीन्द्रचूडामणिश्रेणीस्रग्मक _ _ _ _ _ पदद्वन्द्वारविन्दः प्रभुः । चेतश्चिन्तितपूर्तये भवतु वः श्रीपार्श्वचिन्तामणिभव्याम्भोजनभोमणिर्गृहमणिस्फारस्फटान्तर्मणिः ॥१॥ स्वस्तिश्रीस्फुरदिन्द्रनीलधवलं वर्म व्यभात् श्यामलश्रीपार्श्वस्य विशेषितं फणिफणारत्नप्रभारेखया । उन्मीलन्नवरत्नकाङ्करशिरः किं नीलवद्भूभृतो, वाय॑न्तर्गतर _ _ [लभा?]कपिशितं कालोदधीयं किमु ॥२॥ स्वस्तिश्रीअमृतद्रवातिवपुर्वल्ली प्र _ _ ल्लसत्कह्लारादतिशायिसौरभभरा यस्योज्जजृम्भे विभोः । शङ्के शान्तरसोऽन्तरालवसतिनिर्यात्यमान्तो(मातो?) बहिस्तस्मै कश्मलघस्मरैकमहसे पार्वाय पुंसे नमः ॥३॥ स्वस्तिश्रीफलकन्दली सकुसुमा मूर्तित्रयी नेत्रयोः, पीयूषाञ्जनवर्तिकाऽञ्जनरुचेर्यस्येव वर्गत्रयी । मूर्ता गारवशल्यदण्ड_[द]लिनी रत्नत्रयीवाऽद्भुता, विघ्नव्यूहविहीनमाह्निकविधं देवो विधेयादयम् ॥४|| स्वस्तिश्रीवृषभः श्रियं सृजतु स श्रीराज _ _ [सिंहा?]वनीप्राणेशः किल राजपट्टधवलप्रासादशृङ्गध्वजः ।। वर्णं टङ्क _ _ [मितं?] _ _ _ चतुर्थांशेन तैलं च यत्, पूजायै निजपूर्वजैरुपहृतं दत्ते _ _ _ _ _ ॥५॥ जयति वृषभतीर्थनाथः सनाथीकृतानाथसार्थः प्रथापूरपाथोधिनाथः पृथुप्रार्थितार्थार्पणव्यर्थितामर्त्यपृथ्वीरुहः प्रोल्लसन्मङ्गलः शस्यभामण्डलश्रीः क्षमालक्षणः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy