________________
८४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
पीत्वैव चन्द्रस्य रुचिं यदास्यं, दिने दिने कान्तिविवृद्धिमेति । सा नौचिती पीतपयोनिधीनां, क्रमागतानां न कुले मुनीनाम् ॥४॥ यदीयवक्त्रस्य गुणाकरस्य, दोषाकरेणोपमितेर्विचारः । वाचां क्व सञ्चारमुपैतु सार-सारस्वतश्रोतसि संप्लुतानाम् ।।५।। यदाननौपम्यमवाप्तुमुच्चैः, सम्भावनारूढतदाप्तिलुब्धः । अङ्कच्छलाच्छन्नधृताक्षमालो, मन्त्रं जपत्येष विधुः किमभ्रे ॥६॥ पीयूषसन्तर्पणतो द्विजानां, महेश्वरोपासनया च नित्यम् । यदाननस्योपमितिं कथञ्चि-ल्लब्ध्वा विधुर्नृत्यति मोदमत्तः ॥७॥ बहिर्गतां यां त्रिदशा निपीय, रिक्तां विधुस्तां परिपक्वपुण्यः । मुखीभवन् यस्य विधुः सुधां स्वां, जिह्वामिषादन्तरसौ बिभर्ति ॥८॥ कथं यदीयं विजयेत वक्त्रं, बालो विधुर्येन पिता यदीयः । गृहीतगाम्भीर्यमहत्त्वमुद्रः, कृतो ह्यगस्तेः चुलुकः समुद्रः ।।९।। विधोविधाता वदनं विधातुं, जग्राह स्वस्याऽनवशेषसारम् । भ्रमत्यतोऽसौ किल तूलतुल्यो, निस्सारभावादनिल:(ल?)प्रणुन्नः ॥१०॥ अभ्यर्थ्य तेजो लभते यदिन्दु-र्भानुं मिलित्वा किल मासि मासि । क्व तोल्यतां याचितकेन तेन, निसर्गतेजोऽभिमतं यदास्यम् ॥११॥ यदीयमास्यं च विधुं तुलाया-मधाद् विधाता कुतुकी किमुच्चैः । नत्युन्नती सर्वजनप्रसिद्धे, तत्तत्तुलापात्रगते यदेते ॥१२॥ स्पर्धी दधानः सह यन्मुखेन, मुधा सुधांशुर्यदभूत् कलङ्की । पर:सहस्राः शरदो धुनद्यां, स्नात्वाऽपि तन्नायमुपैति शुद्धिम् ॥१३।। मुख्यः शशी यद्वदनं सुधाब्धि-रन्यः [श?]शी पङ्कजमङ्कभृङ्गम् । नभोनदीसङ्गतमन्यथाऽस्य, कुतस्तदीयोदयतो निमीला ॥१४॥ यदीयवक्त्रेण समं विवादे, विधीयमाने स्खलितः किमिन्दुः । जागति तत्र स्खलितस्य चिह्न-मको न पङ्को गलितांहिरेखः ॥१५।। यदीयवक्त्रेण समं विवादे, कृते विधुर्भङ्गमवाप तूर्णम् । अमर्षणो नित्यमटन् जगत्यां, स वीक्षतेऽन्यं किमु तद्विजेत्रः ।१६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org