SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ प्रापितायां सभायां च, सभ्यैः शोभां प्रथीयसीम् । अपि शक्रसभाशोभां, हसन्त्यामिव सर्वतः ॥१०॥ श्रीमत्क्रमयुतोपान्त्य-स्वाध्यायकृतिपूर्वकम् । वैराग्यकल्पलतिका-व्याख्यानं स्फारितादरम् ॥११॥ उद्योगो ब्रह्मतुल्यादेः, कादम्बर्यादिपाठनम् । सिद्धान्तपद्धति स्फार-विचारपरिचारणम् ॥१२॥ अपरं च यथायोगं, पाठनं पठनार्थिनाम् । इत्यादि धर्मकृत्कर्म, शर्मदायि व्यजृम्भत ॥१३।। तदिदं निजसाम्राज्य-मुद्वीक्ष्याऽऽनन्दमेदुरम् । श्रीमत्पर्युषणापर्व, धर्मसर्वस्वमागतम् ॥१४॥ विदधे विधिना तस्या-ऽप्यातिथेयी किलोचिता । पूर्वमासनदानेन, महाडम्बरकौतुकैः ॥१५॥ ततः पाद्यप्रदानेन, वाग्विलाससुधाभरैः । अर्घपूजाप्रदानेन, युक्तिपुष्पैविकस्वरैः ॥१६।। दिनानि पञ्च श्रीकल्प-सूत्रव्याख्यानमूर्त्तिभिः । कल्पद्रुमफलैर्भुक्ति-विधिप्रीणनपूर्वकम् ॥१७।। प्रभावनाभरैश्चैत्य-परिपाटीप्रथीयसा । तथोत्सवेन महता-ऽभ्यागतागमसूचिना ॥१८॥ ब्रह्मणो भेजुषः प्रीति, प्रसादात् तस्य चाऽऽशिषाम् । सम्प्रत्यपि ददच्छर्म, धर्मकर्म प्रवर्त्तते ॥१९॥ कारणं भगवद्भक्ति-स्तत्र नूनमभङ्गरा । तथा श्रीपूज्यपादाना-मभ्युपास्तिः प्रथीयसी ॥२०॥ ॥ अथ श्रीगुरुवर्णनम् ॥ निरीक्ष्य चन्द्रादधिकं यदास्यं, विधाय चन्द्रं विधिरन्वत । एतज्जयादस्य यशोऽस्त्विति स्व-श्रमेऽपुनर्भावमसौ युयोज ॥१॥ यदाननं संवलितं कलाभि-त्रिंशता दन्तनिभाभिरन्तः । क्व स्पर्द्धतां शीतकरो विमानी, समन्वितः षोडशभिः कलाभिः ॥२॥ चन्द्रेण सङ्कोचयता सरोजं, यदर्जितं रात्रिविलासभाजा । निःशङ्कसङ्कोचितचन्द्रमब्ज-मशोधयद् वैरमदो यदास्यम् ॥३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy