SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ८२ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ तत्र राजन्वति प्रौढ-स्वर्ग श्रीपश्यतोहरे । श्रीपूज्यांह्निरजः पूते, नगरे पुरबन्दिरे ॥ २४ ॥ ॥ इति श्रीपुरबन्दिरवर्णनम् ॥ ॥ अथ राजनगरवर्णनम् ॥ अन्येषां नयनैककौतुककरी भूयः स्पृहाशालिनां, या विभ्राजति राजराजनगरी राजैकभोगोचिता । चञ्चत्काञ्चनचारुभूषणझणत्कारावधानस्खलद् गच्छन्मत्तयुवक्रमक्लमनमच्चेतोभिरालिङ्गिता ॥ १ ॥ यस्या मध्यमगस्तिपीतसलिलं रत्नाकरत्वं स्फुटं, धत्ते काऽपि न वीक्ष्यते तदिह भूरत्र प्रवालोज्झिता । पाथोधेश्चुलकं चिकीर्षुरुदकं हस्तं हि तावन्मुनिः, चिक्षेप प्रययौ न यावदमलाद्रनोच्चयादप्यधः ||२|| प्रातः पूजार्थरत्नोपकरणकिरणैः स्फारितैः स्वर्णपुत्रै मध्याह्ने मूच्छितायां सदरुणघुसृणैर्व्यापितापैश्च सायम् । चञ्चच्चक्राङ्गपक्षाहतगगननदीशीकराश्लेषरुच्यो, यस्यां सौधाग्रजाग्रद्ध्वजपटकपटस्तन्यते वातपक्षः ||३|| लङ्का सरस्वदङ्के-ऽत्यङ्के याऽवस्थिता सरस्वत्याः । धत्ते तत्सापत्न्यं, कलितालङ्कारसर्वस्वा ॥४॥ तस्या राजनगर्या, वर्याश्चर्यार्पणत्रिदशवल्ल्याः । मणिधनधान्यभृतायाः, पारमिताया वितरणे च ॥५॥ अलङ्कृतशरीरः सन्नुद्भिन्नपुलकाङ्करैः । हर्षवर्षसमुद्भूतैः, कदम्बैरिव सर्वतः ॥६॥ आददानः श्रियं प्रौढ-स्नेहपूरितया दृशा । भृशमुन्निद्रपत्रस्य, शतपत्रस्य सर्वतः ॥७॥ विनयव्यवसायार्ह-वाग्विलासमनोहरम् । आतन्तनीति विज्ञप्तिं, नयादिविजयः शिशुः ॥८॥ यथाकृत्यं चाऽत्र भास्व-त्प्राचीवदनदर्पणे । आरोहत्युदयक्ष्माभृ-च्छिखरं भानुमालिनि ||९|| Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy