SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ महत्ता चैतस्य स्वमिह जनकायैव ददत स्तदाशीर्दासीति स्फुटमघटमानं किमपि नो ॥७॥ स्मितां यत्र स्त्रीणां वदनततिमुद्वीक्ष्य तमिमं, मुहुः कायव्यूहं निजसुतविधोरेव विमृशन् । तरङ्गै रङ्गैः स्वैर्मुदमिव विवृण्वन् समुदितां, प्रवालोद्यद्रोमा जलधिरिह नृत्यं वितनुते ॥८॥ हृते चन्द्रे देवैस्तनयविरहोर्वाग्निदलितः, स्वमज्ञासीदब्धिः सुतविरहिणामाद्यमधनम् । इदानीं यत्पोतांस्तनयशतमासाद्य मुदितो, धुरि स्वं जानीते तनयसुखभाजां गतवयाः ॥९॥ इलावेलाखेलाप्लुतपवनहेलाहतरत श्रमाणां यद्वाटीष्वमिलितकपाटीकृतमुदाम् । शुभंयूनां यूनां रतिरतिशयं याति किल या, लभन्ते तां देवा अपि न चतुराश्चैत्ररथगाः ॥१०॥ स्फुरत्तारारत्ते तदुपरि परिभ्राम्यदुदक स्फुटश्यामच्छाये बहुमकरदुष्टग्रहभृते । नदन्ते कस्याऽब्धेर्नभसि निशि यत्राऽद्भुतरसं, महामायाच्छायाहितपुटपरावृत्तिमहिमा ॥११॥ जगज्जैत्रा मैत्रावरुणिसदृशा यत्र गुरवो, न लेशादप्यागः किमधिकरवै(वैः?) तत्र नियतम् । नमस्कर्तुं तस्मै तदुदधिरधिष्ठातृजनित श्रिये वेलादम्भात् कलयति न दण्डव्रतशतम् ॥१२॥ भृशं शुधैश्चैलैश्चलतरतरङ्गैश्च मिलितो, यदीयो हट्टाध्वा जलनिधिरुभौ चामरधरौ । वितन्वाते वादं सममणिधनावुद्धररवौ, जयं भङ्गं वोच्चैर्दिशत इह चिह्नाहतिहती ॥१३॥ विमानैर्बोहित्थैर्नभसि जलधौ क्लृप्तगतयो, मनोभव्याहाराः समभिलषितार्थप्रणयिनः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy