________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
महत्ता चैतस्य स्वमिह जनकायैव ददत
स्तदाशीर्दासीति स्फुटमघटमानं किमपि नो ॥७॥ स्मितां यत्र स्त्रीणां वदनततिमुद्वीक्ष्य तमिमं,
मुहुः कायव्यूहं निजसुतविधोरेव विमृशन् । तरङ्गै रङ्गैः स्वैर्मुदमिव विवृण्वन् समुदितां,
प्रवालोद्यद्रोमा जलधिरिह नृत्यं वितनुते ॥८॥ हृते चन्द्रे देवैस्तनयविरहोर्वाग्निदलितः,
स्वमज्ञासीदब्धिः सुतविरहिणामाद्यमधनम् । इदानीं यत्पोतांस्तनयशतमासाद्य मुदितो,
धुरि स्वं जानीते तनयसुखभाजां गतवयाः ॥९॥ इलावेलाखेलाप्लुतपवनहेलाहतरत
श्रमाणां यद्वाटीष्वमिलितकपाटीकृतमुदाम् । शुभंयूनां यूनां रतिरतिशयं याति किल या,
लभन्ते तां देवा अपि न चतुराश्चैत्ररथगाः ॥१०॥ स्फुरत्तारारत्ते तदुपरि परिभ्राम्यदुदक
स्फुटश्यामच्छाये बहुमकरदुष्टग्रहभृते । नदन्ते कस्याऽब्धेर्नभसि निशि यत्राऽद्भुतरसं,
महामायाच्छायाहितपुटपरावृत्तिमहिमा ॥११॥ जगज्जैत्रा मैत्रावरुणिसदृशा यत्र गुरवो,
न लेशादप्यागः किमधिकरवै(वैः?) तत्र नियतम् । नमस्कर्तुं तस्मै तदुदधिरधिष्ठातृजनित
श्रिये वेलादम्भात् कलयति न दण्डव्रतशतम् ॥१२॥ भृशं शुधैश्चैलैश्चलतरतरङ्गैश्च मिलितो,
यदीयो हट्टाध्वा जलनिधिरुभौ चामरधरौ । वितन्वाते वादं सममणिधनावुद्धररवौ,
जयं भङ्गं वोच्चैर्दिशत इह चिह्नाहतिहती ॥१३॥ विमानैर्बोहित्थैर्नभसि जलधौ क्लृप्तगतयो,
मनोभव्याहाराः समभिलषितार्थप्रणयिनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org