SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ॥ अथ नगरवर्णनम् ॥ यदीयाः प्रासादा गगनशिखरैस्तुङ्गिममदात्, सह स्पर्द्धाभाजस्तदुपरि भयत्राण्यदुरिव । समुन्मीलन्त्येषु प्रसृमरतर श्रीसमुदयः, परेषु श्यामत्वं स इह जयभङ्गव्यतिकरः ॥१॥ यदीयप्रासादेष्वनलस्थितकृष्णागुरुगुरु स्फुरद्भूमे चञ्चन्मणिकिरणदेवेन्द्रधनुषि । मृदङ्गोरुध्वानस्तनितसुभगे विस्मयरसा दकाले पाथोदभ्रमममरवध्वो विदधति ॥२॥ मणीमुक्ताहारं दधति मम सारं स्तनतटे, सुधामेतां मुग्धास्तव मृगदृशो व्यक्तमधरे । समक्षं लोकानामिति कृतविवादो जलनिधि र्यथावेलं यत्र ध्वनिजनितभीर्वल्गति मुहुः ||३|| अपि त्रासादासादिततरलभावात् स्थितमहो, पदौ पद्भ्यां बद्ध्वा निजजनशुभादृष्टनिहितम् । समादत्ते मत्ते भवति कलहे घर्घररवा न्न रत्नानां राशिं किमु यदधमर्णा जलनिधेः ॥४॥ रमामिभ्याः सभ्याः सुमधुरगिरः सर्वममृतं, यदीयं गाम्भीर्यं जगृहुरगृहस्थाश्च गुरवः । अतो यत्राऽम्भोधिः प्रलपति किमप्यस्फुटरवः, श्रवः प्रीत्यै कस्याऽप्यहह नहि तन्निर्धनवचः ॥५॥ श्रियं दत्त्वा यस्मै तदिह गृहजाममृतिधयो ( मृतधियो) - ल्लसत्प्रेमस्थेमोदधिरधितमूर्च्छद्विरहभी: । असौ वस्तु स्वाप्तं वितरति तदस्मै किमनिशं, न वाल्लभ्यात् सर्वक्षितिवलयवृत्यद्भुततरम् ॥६॥ अहं शङ्के पङ्केरुहजघटजन्मप्रकृतिविद्, यदङ्के पाथोधिर्लुठति तदयं तस्य जनकः । Jain Educationa International For Personal and Private Use Only ७९ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy