SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ तारसारस्वतेद्वाशु-हरते धुसदां मनः । नमदासद्युतेरंह; शुद्धा ते स्वरसारता ॥१६।। वातीताभूस्तेस्वाराधा-मायामानागाराच्छाया । याच्छारागानामायामा-धारास्वास्तेभूतातीव्रा ॥१७॥ नासवाक्षपरावर्त्या-क्तामुदारं त्वदागमे । मेगदात्वरदामुक्ता-ावरापक्षवासना ॥१८॥ संहारधीपक्षमथाप्रकाशं, न ते मनः पुण्यगतं कदाचित् । चिदाकतं गण्यपुनर्मतेन, शंकाप्रथामक्षपधीरहासम् ॥१९।। मतगौरवगत्यास, भेजे रागं त्वयि व्यभाः । भाव्ययित्वगराजेभे, सत्यागं वरगौतमः ॥२०॥ त्वामनंजितमसक्तिमुदंकं, ज्ञामसत्यभृतहृत्वमवंदे । देवंमत्वहृतभृत्यसमज्ञा, कंदमुक्तिसमतं जिन मत्वा ॥२१॥ त्वं सत्यसारस्तनुभावभास्व, शमीदमोदर्कततं श्रियानः । नयाश्रितं तर्कदमोदमीश, स्वभावभानुस्तरसात्यसत्वः ॥२२॥ वैभारसानुक्वपदांचितं त-दवार्यवातव्यसनासहाम । महासनासव्यतवार्यवाद, ततं चिदापक्वनुसारभावैः ॥२३।। बलपात्रनतेद्राक्षु-राभां येन वितागसः । संगताविनयेभाराः, क्षुद्राः तेन त्रपालवम् ।।२४।। तारितेहितदादान-वादेसारकदत्वया । यात्वदंकरसादेवा-नंदादांतहितेरिवा ॥२५।। इत्थं यस्य सुधोर्मिवर्मितमपि स्तोत्रे क्रमैः कोमलै दुःप्राज्ञस्मयदारणात् कठिनमप्युज्जृम्भते नो वचः । वीरः क्षीरसमुद्रसान्द्रलहरीगम्भीरधीराजितः, सोऽस्माकं वितनोतु वाञ्छितफलं धीरस्त्रिलोकीगुरुः ॥२६।। एनं मेरुविराजिराजनगर श्रीवल्लिपाथोधरं, यात्रोत्साहधरैनरैः कृतमहं तत्तत्प्रदेशागतैः । कस्तूरीघनसारचन्दनमिलत्कश्मीरजन्मद्रवै नित्यं निर्मितपूजनं जिनवरं वीरं प्रणम्याऽऽदरात् ॥२७॥ ॥ इति श्रीदेववर्णनम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy