SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ यद्व्याख्याभुवि वैरमत्सरकृतातङ्का न पङ्कावहाः, श्रीमद्वीरमुपास्महे त्रिभुवनालङ्कारमेनं जिनम् ॥६॥ यस्याऽभिधानाज्जगदीश्वरस्य, समीहितं सिध्यति कार्यजातम् । Jain Educationa International सुरासुराधीशकृतांह्रिसेवः, पुष्णातु पुण्यानि स वीरदेवः ॥७॥ अनाकलितमन्यथाकलितमन्यतीर्थेश्वरैः, स्वरूपनियतं जगद् बहिरिवान्तरालोकते । य एष परमेश्वरश्चरणनम्रशक्रस्फुरत् किरीटमणिदीधितिस्नपितपादपद्मः श्रिये ॥८॥ दृप्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण वृत्रगुहा, शोभा काऽपि दशावतारसुभगा लब्धाऽनुजस्पर्द्धिना । मुक्तिद्वारकपाटपाटनपटू दौर्गत्यदुःखच्छिदौ, तावंही शरणं भजे भगवतो वीरस्य विश्वेशितुः ॥ चञ्चत्काञ्चनकान्तिकान्तिरनिशं गीर्वाणजुष्टान्तिको, ७७ विक्रान्तिक्षतशत्रुरस्तजननभ्रान्तिः सतां शान्तिकृत् । वीरस्तान्तिमपाकरोतु भगवान् कल्याणकल्पद्रुमो, धीरा यस्य सदा प्रयान्ति शरणं पादौ शुभप्रार्थिनः ॥१०॥ गतप्रत्यागतैर्यस्य, स्तवं कुर्वन्ति साधवः । पाण्डित्यडिण्डिमध्वान - भृतब्रह्माण्डमण्डलाः ॥११॥ तथाहि- *सेवारसां रक्षदमाश्रयाच्छा, भूयादयार त्वयि मे क्षतांहः । हताक्षमेऽयि त्वरया दयाभू, च्छायाश्रमादक्षरसारवासे ॥१२॥ वंदे रवीनुन्नतकांतिजातैः, पराजयंतं द्विमतावमाक्षम् । क्षमावतामद्वितयं जरापं, तैर्जातिकांतन्ननु वीरदेवम् ॥१३॥ तेजसाक्षपरवत्तयानया, तातसंक्षुभितहृद्यतारधीः । धीरताद्यहृतभिक्षुसंतता, यानयात्तवरपक्षसाजते ॥१४॥ पाताविद्यामुक्तसंज्ञाप्रकारे, सातेदत्तासर्वगत्यासदामा । मादासत्यागर्वसत्तादतेसा, रेकाप्रज्ञासक्तमुद्यावितापा ॥१५॥ एतेषां गतप्रत्यागतश्लोकानामर्थावगतेः प्रायोऽभावात् पदच्छेदादिकं न विहितं For Personal and Private Use Only सं. । www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy