________________
जून
-
२०१३
यद्व्याख्याभुवि वैरमत्सरकृतातङ्का न पङ्कावहाः,
श्रीमद्वीरमुपास्महे त्रिभुवनालङ्कारमेनं जिनम् ॥६॥
यस्याऽभिधानाज्जगदीश्वरस्य,
समीहितं सिध्यति कार्यजातम् ।
Jain Educationa International
सुरासुराधीशकृतांह्रिसेवः,
पुष्णातु पुण्यानि स वीरदेवः ॥७॥ अनाकलितमन्यथाकलितमन्यतीर्थेश्वरैः,
स्वरूपनियतं जगद् बहिरिवान्तरालोकते । य एष परमेश्वरश्चरणनम्रशक्रस्फुरत्
किरीटमणिदीधितिस्नपितपादपद्मः श्रिये ॥८॥ दृप्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण वृत्रगुहा,
शोभा काऽपि दशावतारसुभगा लब्धाऽनुजस्पर्द्धिना । मुक्तिद्वारकपाटपाटनपटू दौर्गत्यदुःखच्छिदौ,
तावंही शरणं भजे भगवतो वीरस्य विश्वेशितुः ॥ चञ्चत्काञ्चनकान्तिकान्तिरनिशं गीर्वाणजुष्टान्तिको,
७७
विक्रान्तिक्षतशत्रुरस्तजननभ्रान्तिः सतां शान्तिकृत् । वीरस्तान्तिमपाकरोतु भगवान् कल्याणकल्पद्रुमो,
धीरा यस्य सदा प्रयान्ति शरणं पादौ शुभप्रार्थिनः ॥१०॥ गतप्रत्यागतैर्यस्य, स्तवं कुर्वन्ति साधवः । पाण्डित्यडिण्डिमध्वान - भृतब्रह्माण्डमण्डलाः ॥११॥ तथाहि- *सेवारसां रक्षदमाश्रयाच्छा, भूयादयार त्वयि मे क्षतांहः । हताक्षमेऽयि त्वरया दयाभू, च्छायाश्रमादक्षरसारवासे ॥१२॥ वंदे रवीनुन्नतकांतिजातैः, पराजयंतं द्विमतावमाक्षम् । क्षमावतामद्वितयं जरापं, तैर्जातिकांतन्ननु वीरदेवम् ॥१३॥ तेजसाक्षपरवत्तयानया, तातसंक्षुभितहृद्यतारधीः । धीरताद्यहृतभिक्षुसंतता, यानयात्तवरपक्षसाजते ॥१४॥ पाताविद्यामुक्तसंज्ञाप्रकारे, सातेदत्तासर्वगत्यासदामा ।
मादासत्यागर्वसत्तादतेसा, रेकाप्रज्ञासक्तमुद्यावितापा ॥१५॥
एतेषां गतप्रत्यागतश्लोकानामर्थावगतेः प्रायोऽभावात् पदच्छेदादिकं न विहितं
For Personal and Private Use Only
सं. ।
www.jainelibrary.org