SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ७६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (१२) पुरबन्दिरस्थ-श्रीविजयप्रभसूरि प्रति राजनगरत: पण्डितश्रीनयविजयस्य लेख: स्वस्तिश्रीरङ्गभूमिर्भवभयतिमिरध्वंसहंसप्रकाशः, संकाशः पुण्यकल्पद्रुमनवकुसुमप्रोद्गमस्य प्रसर्पन् । हासः पाथोधिमाथोद्भवदमृतरसस्यन्दमन्दक्रमस्य, श्रीसिद्धार्थस्य सूनोर्जयति भगवतः कोऽप्यहो ! दृग्विलासः ॥१॥ स्वस्तिश्रीदानहर्षात् कृतभविकमनःक्षेत्रपीयूषवर्षाः, सामर्षा मोहमल्लस्मयदलनविधौ ध्वस्तरोषप्रघर्षाः । दुर्धर्षा दुर्मतानां प्रगुणितसमताजन्मभूपारमर्षा भूयासुः सन्निकर्षाद्विपुलवृषपुषो वीरभावप्रकर्षाः ॥२॥ स्वस्तिश्री: पद्मखण्डं ध्रुवमलिमलिनं सिन्धुमौर्वाग्निदुःस्थं, स्फीतां पीताम्बरीयां तनुमपि दलितोद्दामदैत्यास्रमिश्राम् । त्यक्त्वा यत्पादपद्मं धृतरतिरभजत् सर्वतोऽवद्यमुक्तं, मुक्तिस्त्रीभोगलीलां दिशतु स भगवान् भाविनां वर्द्धमानः ॥३॥ स्वस्तिश्रीमन्नतेन्द्रस्फुटमुकुटमणिवातकान्तिप्ररोहै श्छिन्दन्तु त्रैशलेयक्रमयमलनखा दन्तुरा नन्तुरागः । साधाज्जातमोदो मृगपतिरतनोदकदम्भेन सेवां, येषां कामेभकुम्भस्थलदलनरसस्पष्टसान्दृष्टिकेन ॥४॥ स्वस्तिश्रीसद्मपद्मक्रमसमनुसृतानम्रकनेन्द्रमौलि प्रेङन्माणिक्यमालामिलदलिपटलीदत्तविश्वाद्भुताय । भम्भासारे विदम्भाशयभजनपरे पुण्यसम्भारलीलां, रम्भानाथानवाप्यां सपदि विदधते वर्द्धमानाय भद्रम् ॥५।। अङ्कारूढमृगो हरिर्न भुजगातङ्काय सर्पासुह न्निश्शङ्काश्च सुरासुरा न च मिथोऽहङ्कारभाजो नृपाः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy