________________
७६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(१२) पुरबन्दिरस्थ-श्रीविजयप्रभसूरि प्रति राजनगरत: पण्डितश्रीनयविजयस्य लेख: स्वस्तिश्रीरङ्गभूमिर्भवभयतिमिरध्वंसहंसप्रकाशः,
संकाशः पुण्यकल्पद्रुमनवकुसुमप्रोद्गमस्य प्रसर्पन् । हासः पाथोधिमाथोद्भवदमृतरसस्यन्दमन्दक्रमस्य,
श्रीसिद्धार्थस्य सूनोर्जयति भगवतः कोऽप्यहो ! दृग्विलासः ॥१॥ स्वस्तिश्रीदानहर्षात् कृतभविकमनःक्षेत्रपीयूषवर्षाः,
सामर्षा मोहमल्लस्मयदलनविधौ ध्वस्तरोषप्रघर्षाः । दुर्धर्षा दुर्मतानां प्रगुणितसमताजन्मभूपारमर्षा
भूयासुः सन्निकर्षाद्विपुलवृषपुषो वीरभावप्रकर्षाः ॥२॥ स्वस्तिश्री: पद्मखण्डं ध्रुवमलिमलिनं सिन्धुमौर्वाग्निदुःस्थं,
स्फीतां पीताम्बरीयां तनुमपि दलितोद्दामदैत्यास्रमिश्राम् । त्यक्त्वा यत्पादपद्मं धृतरतिरभजत् सर्वतोऽवद्यमुक्तं,
मुक्तिस्त्रीभोगलीलां दिशतु स भगवान् भाविनां वर्द्धमानः ॥३॥ स्वस्तिश्रीमन्नतेन्द्रस्फुटमुकुटमणिवातकान्तिप्ररोहै
श्छिन्दन्तु त्रैशलेयक्रमयमलनखा दन्तुरा नन्तुरागः । साधाज्जातमोदो मृगपतिरतनोदकदम्भेन सेवां,
येषां कामेभकुम्भस्थलदलनरसस्पष्टसान्दृष्टिकेन ॥४॥ स्वस्तिश्रीसद्मपद्मक्रमसमनुसृतानम्रकनेन्द्रमौलि
प्रेङन्माणिक्यमालामिलदलिपटलीदत्तविश्वाद्भुताय । भम्भासारे विदम्भाशयभजनपरे पुण्यसम्भारलीलां,
रम्भानाथानवाप्यां सपदि विदधते वर्द्धमानाय भद्रम् ॥५।। अङ्कारूढमृगो हरिर्न भुजगातङ्काय सर्पासुह
न्निश्शङ्काश्च सुरासुरा न च मिथोऽहङ्कारभाजो नृपाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org