SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ७४ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क कामं कामगवी-सुरद्रुमलतामुख्याः पदार्थाश्च ये, चिन्तारत्न-विचित्रचित्रलतिका - सत्कामकुम्भादयः । सर्वेषां निजचित्तकल्पितमहाभीष्टार्थसंसाधका स्तेभ्यस्त्वं मम वाञ्छितार्थकरणाधिक्यं दधानो जय ॥५५॥ आस्यं यदीयं प्रतिभाषतेऽत्र, सरोरुहं वाऽतिमनोहर । समुल्लसल्लोचनचञ्चरीकं, सद्वृत्तताशालिविशालशोभम् ॥५६॥ येषां गुरूणां पदपद्मयुग्मं, ये ये नमस्यन्ति सदाऽऽदरेण । तांस्तान् जनानाऽऽशु समाश्रयन्ते, तास्ताः समग्राः सकलाः कलाश्च ॥५७॥ श्रीमत्(त:) सूरिराजेन्द्र(न्दोः), वयं के गुणवर्णने । यत्कीर्तिकामिनीभाले, कस्तूरीतिलकं नभः ॥५८॥ श्रीमत्[ श्री]सूरिराजेन्द्र-निर्माणे ब्रह्मणः करात् । परमाणुकणाः कीर्णाः, कर्ण - कल्पद्रुमादयः ॥५९॥ वर्योऽपि तुर्यारक एव सूरे!, चेतश्चमत्कारकरो न चाऽऽसीत् । प्रशंसनीयः किल पञ्चमोऽयं, यत्र प्रभो ! त्वं जनतारकोऽभूः ॥६०॥ श्रीमत्तपागच्छसुराजलक्ष्मी - र्न त्वां विना शोभत एव देव! । कार्त्तस्वरीयोत्तमभाजनं विना, व्याघ्रीपयस्तिष्ठति नो कदापि ॥ ६१॥ अयि गुरो ! तव कीर्तिनटी स्फुटं त्रिभुवने किल नृत्यति रङ्गतः । श्रवणसम्पुटतः पतिते किमु, शशि- रविच्छलतः शुभकुण्डले ? ||६२|| इलातलमिलन्मु(न्मौ)लिः, संयोजितकरद्वयः । शिष्याणुर्मेघचन्द्राख्यो विज्ञप्तिं तनुतेतराम् ॥६३॥ तथा श्रीतातपादाब्ज - सेविनां शिवकाङ्क्षिणाम् । यथार्हं नत्यनुनती, प्रसाद्य [ ? ] करुणापरैः ॥६४॥ Jain Educationa International खण्ड २ भव्याः! प्रमादमवधूय भजध्वमेनं, सूरीश्वरं विजयसिंहगणाधिराजम् । ऊकेशवंशवरनीरधिपूर्णचन्द्रं, मायारसाधरविनाशविधौ सुरेन्द्रम् ॥६५॥ तत्रैव शुभ्रतरभूरियशोभराम्बु - राशिप्लवेन किल पूरितविश्वविश्वाः । साधुव्रजेप्सितसुकार्यविधानदक्षाः, श्रीहस्तिहस्तिविजयाभिधकोविदेन्द्राः ॥६६॥ मेधावधीरितसुचित्रशिखण्डिजा हि श्रीपं. जितोदयशुभा विबुधप्रतीताः । अश्रान्तशान्तविषयादिसपत्नसार्थाः, श्रीसारसु (मु ) क्तिविजया विबुधप्रधानाः ॥६७॥ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy