________________
जून
२०१३
त्रियामाविरहोद्भूत-ज्वरापगमकोविदम् । अवाप विधुरा चक्र - वाकी हृदयवल्लभम् ॥४२॥ कुण्डोध्न्यः प्रक्षरद्दुग्धा जिह्वास्पृष्टैकतर्णकाः । दामनीबन्धनं त्यक्त्वा, ययुर्गावो वनान्त ( न्ति) के ||४३|| सस्नेहाः सग(गु)णाश्चैव, तमोदर्शितमार्गकाः ।
पात्रसंस्था अपि पा (प्रा) पु-र्ना (म्ल) निं कज्जलकेतवः ॥४४॥
लूतातन्तुपटाशङ्का-मवाप रजनीकरः ।
गतोद्यमा इव स्पष्टं, क्षयमापुश्च तारकाः ॥४५॥ गिरेर्गुहासु वसतिं भेजे भीत्या तमोभरः । अपश्रियः कुमुद्वत्यो, भेजुः सङ्कोचमुल्व (ल्ब) णम् ||४६|| तदेभ्यजनयुतायां, संसदि प्रतिवासरम् । धर्मकल्पद्रुमाख्यस्य, वाचना प्रविधीयते ॥४७॥ श्रीमज्जिनेन्द्रभवने -ऽभवन् स्नात्राणि भक्तितः । तथैव साधुवर्गस्या-ऽध्ययनाध्यापनादिकम् ॥४८॥ इत्यादि धर्मकार्याणि(र्ये हि), क्रियमाणे निरन्तरम् । सर्वपर्वशिरोरत्न-मगाद् वार्षिकसञ्ज्ञकम् ॥४९॥ दुष्टाष्टकर्मसङ्घात- घाति षष्टाष्टमादिकम् । विधानं तपसो जात-मात्मनः शुद्धिसिद्धये ॥५०॥ व्याख्यानैर्नवभिस्तत्रा-ऽनल्पसङ्कल्पपूरणे ।
वाचनं कल्पसूत्रस्य, कल्पद्रुरिव जङ्गमः ॥५१॥ मार्गणद्रविणादानं, शोषणं दुष्टकर्मणाम् । लोचनेन्दु (१२) मितान् घस्रान्, जीवामारिप्रवर्तनम् ॥५२॥ महामहः समं य(ज)ज्ञे, चैत्यानां परिपाटिका ।
मन्ये सिद्धिवधूभाले, पत्रालीच (व) मनोरमा ॥५३॥
इत्यादि पुण्यकृत्यानि, बभूवुस्तातनामतः । जायन्ते च तथा नित्यं, तातानां सौम्यचक्षुषा ॥५४॥ अथ परमगुरुगच्छाधिराज श्रीविजयसिंहसूरीन्द्रचन्द्रवर्णनम्
Jain Educationa International
For Personal and Private Use Only
७३
www.jainelibrary.org