________________
७०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
स्वस्तिश्रीसदनस्य यस्य जगतीभर्तुर्भवाम्भोनिधेः,
पातात् त्रातुरुदारवृत्तिमनसा दातुर्विशां शासितुः । चूला मूर्ति चकास्ति विश्वनयनप्रेमोपदादायिनी,
मन्ये मोहनगुल्मिनी भ्रमरवत् श्यामा जगत्कार्मणम् ।।७।। यः स्वामी जगदत्ति(ति)तप्तिहरणे प्रावृट् घनासारवन्
मिथ्यात्वैकतमः प्रणाशनविधौ यो भानुवद् भासते । शीर्षे यस्य फणीन्द्रसम्मदकृतस्फूर्जत्फटाडम्बरो,
जीयात् पार्श्वजिनप्रभुस्त्रिजगतीत्राताऽनुशास्ताऽपि च ॥८|| स्वस्तिश्रीसदनं समग्रसुखदं कल्याणमालास्पदं,
त्रैलोक्याभ्युदयप्रदं कलिमलप्रक्षालनं पावनम् । सर्वाभीष्टपरम्परावितरणे चिन्तामणि प्राणिनां,
वन्दे भक्तिपुरस्सरं जिनवरं श्रीपार्श्वपार्वं जिनम् ॥९॥ स्वस्तिश्रीयुतपादपद्ममतुलं श्रेयःश्रिदं देहिनां,
गीर्वाणैर्नरपुङ्गवैः स्तुतमिति ध्यातं च योगीश्वरैः । भव्यानां भवभूरितापहरणं सिद्धौ दृढप्रश्रयं,
वन्दे भक्तिपुरस्सरं जिनवरं श्रीपार्श्वपार्वं जिनम् ॥१०॥ मेरुर्मोदयुते सुरेश्वरगणे यस्य जन्माभिषेकं,
निर्मायं विहितैकचन्दनयुतैः स्नात्रवारिप्रवाहैः । प्राप्तः पीतगुणं ततो गिरिरसौ काञ्चनीयो जनोक्तिः,
श्रीसिद्धार्थधराधरान्वयमणिः भूयात् स वः सिद्धये ॥११॥ एतांस्तीर्थपतीन् नतामरपतीन् नत्वाऽतिभक्त्याऽन्वहं,
कन्दर्पोत्कटसर्पदर्पदलनव्यापारनागान्तकान् । मुक्तिस्त्रीकुचकुम्भकुङ्कमरसानानन्दकन्दाङ्करान्,
दुष्टव्याल-मृगारि-कुम्भि-रणभीविध्वंसकानादरात् ॥१२॥ अथ श्रीतपोगणगगनमणि-भट्टारक-श्रीविजयसिंहसूरीश्वरचरणविन्यास
पावनीकृतश्रीराजत्पत्तननगरचरवर्णनम्यत्राऽऽरामाश्च रामाश्च, सपुष्पाः फलमण्डिताः । अदृष्टसूर्याः सरसाः, पत्रालीतिलकाङ्किताः ॥१३।।
टा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org