________________
जून - २०१३
पत्तननगरस्थ-श्रीविजयसिंहसूरि प्रति
मण्डपदुर्गस्थ-श्रीमेघचदमुने: पत्रम् एँ नमः ॥ ॐ ही श्री श्री श्री श्री श्री श्री श्री विजयसिंहसूरीश्वरविश्वगुरुपरमगुरुभ्यो नमः ।
स्वस्तिश्रीणां हेतवे सेतवेऽहं, संसाराब्धेर्लब्धिसंसाधनाय । नाभेयाय श्रीमते भक्तिभावा-न्नित्यं रीत्या प्रीतिपूर्वं नमामि ॥१॥ स्वप्नेषु प्रथमं प्रहृष्टमनसा दृष्टो जनन्या वृषः,
___ज्ञात्वैवं भगवंस्त्वयैव विधृतो लक्ष्मच्छलात् पत्कजे । मात्रा यद् विहितं तदेव भवता कृत्यं कृतं ज्ञायते,
सत्यं स्याज्जगतीह तीर्थसदृशी माता हि पूज्या सताम् ॥२॥ स्कन्धे वासवभक्तिवाक्यवशतो दीक्षाक्षणे यः प्रभुः,
केशालीमलिवृन्दकज्जलनिभां दक्षो ररक्ष स्फुटम् । नाऽसत्या जनगीरिति स्फुटतरं दृष्टान्तसंस्थापिता,
कुर्वन्त्यत्र महान्त एव न सदा मोघामपि प्रार्थनाम् ॥३॥ केशालीच्छलतो बभार भगवान् स्कन्धे निजे लीलया,
हन्तुं कर्मभटांश्च खड्गलतिकां मन्येऽहमेवं सदा । देवानां प्रथमः प्रभावभवनो लोकस्थितिस्थापक(को),
___ भूयान् मे शिवमार्गसाधनविधौ वेधा(:) शिवप्रापकः ॥४॥ पञ्चास(स्य)स्य भयेन कम्पितवपुस्त्यक्त्वा वनान्तं निजं,
स्थानं निर्भयमाकलय्य मनसा यत्पादपाथोरुहे । प्राप्तो लाञ्छनदम्भतो मृगयुवा जानेऽहमेवं सदा,
श्रीशान्तिः शिवतातिरेव भविनां भूयाद् भवापच्छिदे ।।५।। श्रेयः श्रेणिकरः क्षितौ गुणकर: कीर्तिप्रथासुन्दरः,
___बालब्रह्मधरः पराक्रमवरः सत्त्वैकरक्षापरः । तापव्यापहरः प्रतापनिकरः श्यामार्चिरुद्भास्वरः;
नेमिः सार्ववरः सुखं वितनुतां धो(धा)राधिपो यः सदा ॥६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org