________________
६८
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
मुनीन्द्र ! तव मूर्तिं ये, पश्यन्ति दिवसोदये । नश्यन्ति विपदस्तेषां, तमांसि जगतो यथा ॥३४॥ सद्भावैस्ते विभो ! मूर्तिं विधाय विधिरम्बुधौ । हस्तधावनमातेने, मुक्त्या रत्नादि तत् किल ॥३५॥
सद्वस्तुसारमुद्धृत्य, धात्राऽधायि तनूस्तव । क्षिप्तं तत्कश्मलं मन्ये, चन्द्रेऽङ्कमिषतोऽलगत् || ३६ || मन्येऽद्भुतं विभो रूपं, विधाय विधिनोपरि । उत्तार्य लवणं क्षिप्तं, क्षारास्तज्जज्ञिरेऽर्णवाः ॥३७॥ तुहिनद्युतिगोस्तन्योः, सारं संगृह्य ते तनु (नु: ? ) । ध्रुवश्चाऽजीघटच्छङ्के, लक्ष्मसङ्कोचसम्भवात् ॥३८॥ स्थैर्यमार्यशरण्यं भू-र्वर्यधैर्यं तु मन्दरः । गाम्भीर्यं गुरुपाथोधिः, चातुर्यं चतुराननः ॥३९॥ हर्यक्ष: सौ (शौ) र्यमाश्चर्यकार्यौदार्यं सुरद्रुमः । सौन्दर्यं शम्बराराति -रैश्वर्यं मेघवाहनः ॥४०॥
सोमः सौम्यमसाम्यश्रि, प्रतापं तपनोऽद्भुतम् । धिषणो धिषणां वर्ण्या, वाग्देवी सकलाः कलाः ॥४१॥
युष्मत्सद्भाग्यसौभाग्या-कर्षिता इव सद्गुरो ! ।
एते चाऽढौकयन् भावा, इत्येतानि समेत्य वः ॥ ४२॥ चतुर्भिः कलापकम् ।
सद्विद्याम्बुधिसोमाः, श्रीवाचकसुधनविजयगणिमणयः ।
श्रीलावण्यविजयवा-चकसवितारस्तारतेजस्काः ॥४३॥
एतौ सज्जनविबुधा-वर्हन्मतनन्दने श्रितच्छायौ ।
त्रिदशतरू विजि[त]गुरू, स्वधिया वन्दे त्रिसन्ध्यमहम् ॥४४॥
Jain Educationa International
(एतावन्मात्रमेव पत्रमिदमुपलभ्यते)
For Personal and Private Use Only
www.jainelibrary.org