________________
जून - २०१३
६
इत्येते शमिनः सर्वे भक्तिभावितचेतसः । संयोजितशयाम्भोजाः, [प्रणमं]त्यनिशं प्रभून् ॥७९॥ अप्रागल्भ्यान्मतेर्मान्द्यात्, स्मृतेर्दोषात् तथैव च । अनभ्यासाच्च शास्त्राणां, लेखेऽत्र लिलिखे मया ॥८०॥ असम्बद्धमलीकं यत्, क्षन्तव्यं तत् क्षमाधनैः । श्रीतातचरणैः सर्वं, मत्वा तद् बालचेष्टितम् ।।८१॥ तथा यतिशुभोदर्क-सूचाचरपत्रिका (?) । जगत्प्रतीक्ष्यैः श्रीतातैः, शरण्यैः शरणार्थिनाम् ॥८२।। प्रसादविषयीकार्या शिशुसंमदहेतवे । तपोर्जसितपक्षस्य, दशम्यामिति मङ्गलम् ॥[८३]॥
॥ श्रीः ॥ भद्रमस्तु ॥
(२) श्रीविजयदेवसूरिं प्रति प्रेषितं पत्रम् ॥ ही श्री श्री ६ विजयदेवसूरीश्वरपरमगुरुगुरुभ्यो नमः ॥ स्वस्ति.... लितानि, स्फूर्तिमान् जिनपतिविलसन्त्यः । प्राप यां परमनिर्वृतिमुच्चै _ _ _ सनिदर्शन _ _ ॥१॥
................... । संस्तुतः सकलमङ्गलसिद्धयै, वैश्वसेनिभगवानयमर्हन् ॥२॥ पादपोतमिह सत्त्वशरण्यं, यस्य शस्यमुरुरङ्गकुरङ्गः । पारमाप्तुमिह संसृतिसिन्धोः, पर्यसेवत स वः शिवदोऽर्हन् ॥३॥ नादरङ्गकलितोऽपि _ _ _, संश्रितो वनमवोचि कुरङ्गः । तद्विहायसविहायसि चेन्दुं, तत्र तन्नयणतः(?) स कलङ्की ॥४॥ कर्णकण्टकतुलामधिरूढं तन्निशम्य वचनं घनसारः । ....च्यतं च विभु
............... ॥५॥ युग्मम् । - - - - - - - हितमोदा-नंदकं दलितदृष्टिमुदाराम् । - - - - - - दुःखिनि दीने, सिद्ध _ _ _ रुणारसराशे ॥६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org