________________
६४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
प्रागल्भ्यवैभवनिशुम्भितवाक्पतीनां, गाम्भीर्यगौरवविडम्बितबाष्पतीनाम् । विश्वातिशायिमहिमाद्भुतसच्चरित्र-पावित्र्यभृन्निखिलसूरिपुरन्दराणाम् ।। नैजोल्लसन्निरुपमाधिकरूपरम्य-श्रीसद्मनां विजयदेवशमीश्वराणाम् ॥६५।। तथा च तत्र प्रभुपादपद्म-मधुव्रतानाममलाशयानाम् । स्वपाणिपादच्छविसञ्चयेन, निराकृताशेषकुशेशयानाम् ॥६७॥ क्ष्मापालजालपरिषत्समवाप्तचन्द्र-सान्द्रोल्लसत्सुयशसां निजगोविलासैः । विद्यावितानवनितारचिताश्रयानां(णां), श्रीधर्मचन्द्रशुभवाचकशेखराणाम् ॥६८।। श्रीतातचरणैनित्यं, नतिरुन्नतिदायिनी । यथा स्याच्चित्तविषया-ऽवधार्य(र्या ?) च तथा शिशोः ॥६९।। तत्रैव शुभ्रतरभूरियशोभराम्बु-राशिप्लवेन किल पूरितविश्वविश्वाः । साधुव्रजेप्सितसुकार्यविधानदक्षाः, श्रीऋद्धिऋद्धिविजयाभिधकोविदेन्द्राः ॥७०।। मेधावधीरितसुचित्रशिखण्डिजाहि-श्रीरामरामविजया विबुधप्रतीताः । अश्रान्तशान्तविषयादिसपत्नसार्थाः, श्रीसारशान्तिविजया विबुधप्रधानाः ॥७१॥ हृद्यानवद्यबुधवर्ण्यतमैकविद्या-विद्याधरीसमुपगूहनकोविदाश्च । श्रीसूरिराजपदपङ्कजसेवनाप्त-श्रीश्रेणिवीरविजया जितकोविदेन्द्राः ॥७२॥ संवेगरङ्गपरिभावितचारुचित्ताः, श्रीधामसाधुविजया विबुधव्रजेन्द्राः । धीधामचन्द्रविजया गणिधोरणीन्द्राः, सत्कीर्तिकृष्णविजयाश्च गणिप्रधानाः ॥७३॥ निश्छद्महस्तिविजयास्सुयशोवदाताः, श्रीसूरिराजपदपङ्कजभृङ्गतुल्याः । कल्याणसारशुभसंयुतऋद्धिसोमाः, सम्यग्धियश्च उदयाद् विजयाः प्रतीताः ॥७४।। इत्येषां समसाधूना-मनेकगुणशालिनाम् ।
श्रीतातचरणाम्भोज-शुश्रूषादत्तचेतसाम् ।।७५।। प्रणत्यनुनती नित्यं, स्वविनेयविनिर्मिते ।
ज्ञाप्ये कृपाब्ध्युषाकान्तैः, श्रीतातैर्विहितेहितैः ॥७६।। तथाऽत्र गणिमुख्याश्च, हीरचन्द्राभिधाः शुभाः । . मुनिस्तथैव वृद्धयादि-चन्द्र(न्द्रः) सद्विनयाञ्चितः ॥७७॥ कर्पूराच्चन्द्रयश्चैव, कुशलाच्चन्द्रयो गणिः । मुनिर्नयणचन्द्राख्यः, साधुयुगलकं तथा ॥७८।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org