________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
भक्तासुमद्भृदवनीषु समुद्गतानां, श्रेयोमनोरथमरुद्द्रुसदङ्कुराणाम् । साफल्यमाकलयितुं किल सिञ्चतीह यः कान्तदन्तततिदीधितिवारिपूरैः ||३९|| यद्गीः श्रुताऽपि तनुते भुवनं पवित्रं तच्छिक्षितुं हि घनवाहनशेखराऽसौ । शुश्रूषणां शुचितमां रचयत्यजस्त्रं, राजद्रदालिविमलद्युतिकैतवेन ॥४०॥ चन्द्रावदातविकसद्वदनाम्बुजन्म - कान्तेः पराभवमवाप्य नितान्तमेतत् । शुभ्रं सरोजमपि कश्मलतां बिभर्ति, चुम्बन्मलीमसशिलीमुखमण्डलीभिः ॥४१॥ शीतद्युतिं शुचिवरं बहुशोऽथ सृष्टं, भङ्क्त्वा मुहुर्मुहुरयं शतपत्रजन्मा । उद्धृत्य सारमभितः परिपुष्यतीह, तस्माद् यदीयवदनाब्जविभाप्रपञ्चम् ॥४२॥ अश्रान्तयातपरितान्तसितांशुरेष, विश्रान्तिमाप्तुमिह वाससुखाभिकाङ्क्षी । यद्विश्ववल्लभमुखस्य रुचेर्मिषेण, तिष्ठत्यजस्रमटनोत्कटदुःखभीतः ॥४३॥ यस्योल्लसद्वदनपद्मरदावलीनां, ज्योत्स्ना वियज्जलधिजा तटसंश्रिता हि । संसन्निविष्टजनताननधोरिणीयं, रेजे मरालपटलीव विलाससारा ॥४४॥ यस्याऽधरारुणरुचा धृतशोण (णि) तासु, मुक्तासु चारुतरहारलतागतासु । संसत्समेतवनिताङ्कगतार्भकाल्य-क्षैप्सीच्छयान् धिषणया कुचलीफलानाम् ॥४५॥ शास्त्रार्थसाररसपानपरा यहि पद्मे स्थिता सुपठनोद्यतशिष्यलेखा । भेजेतरां मधुरिमा धरितामृतौघ - झङ्क (ङ्का) रपूरितमुखेव शिलीमुखाली ॥ ४६ ॥ मिथ्याप्रवादमलिनान् परिवादिनोऽमून्, संत्यज्य साधुपमशिश्रियदेष लोकः । हंसव्रजो जलधरानिव सत्तडागं, स्वच्छाशयं मनसि मानसमाकलय्य ॥४७॥ प्रातः प्रभोः शमभृतां सुकृताम्बुराशेः शश्वत्प्रसादसदनं वदनाम्बुजन्म | स्नेहेन लोचनपुटैः परिपीय भव्या, ज्योत्स्नाप्रिया इव भृशं बिभराम्बभूवुः ॥४८॥ यस्य स्मितो_-- वक्त्ररदावलीनां, ज्योत्स्नापयोझर भरैः परिधौतगोष्ठ्याम् । सभ्याननावलिरलं शुशुभेऽम्बुदाम्भो-धौता यथा विज (य? ) ति शारदचन्द्रलेखा ॥ ४९ ॥ दन्तद्य (द्यु?) ति: शुभतमा शुशुभे यदीय- प्रोद्यत्प्रवालविम शोणभासा । बालार्ककान्तिनिचयैः खचितेव काम - मुद्दामकुन्दकलिकापटलीपटिष्ठा ॥५०॥ माहात्म्याद्भुतसारसौरभभरैरापूरयन् दिग्वधू
वक्त्राम्भोजततीर्निजान्वयवनीं संवासयन् सर्वत: ।
६२
अश्रान्तं भवतापताम्यदसुमत्तापापहारी भुवि,
Jain Educationa International
-
For Personal and Private Use Only
खण्ड २
यहेतुतया विभाति मुनिपः श्रीखण्डशाखिप्रभः ॥ ५१ ॥
www.jainelibrary.org