________________
जून - २०१३
हर्षप्रकर्षजनितोत्पुलकप्रपञ्चः, सुक्षोणिमण्डलमिलन्निजकोत्तमाङ्गः । संयोजयन् शयकुशेशययामलं च, शिष्याणुमेघशुभचन्द्रविनयावनम्रः ॥ २५॥ श्रीकण्ठसूनुनयनप्रमितैः प्रशस्तै -रावर्तकैः शुभधिया विधिवत् प्रणत्य । संसारनीरनिधिपारविधाननावं, विज्ञप्तिकां वितनुतेऽतनुभक्तियुक्तः ||२६|| कार्यं यथोदयमहीधरचारुसानौ, भानावुदञ्चति विभास्वति भूरिभासि । प्रातर्महेभ्यशुभसंसदि वृत्तियुक्त - श्रीउत्तराध्ययनवाचनमादरेण ||२७|| अध्यापनं सततमध्ययनं समन्ताद्, योगोपधानपरिवाहनमुग्रभावात् । सानन्दनन्दिभवनादिसुधर्मकर्म, बोभूयते स्म निखिलं च भवत्यजस्रम् ॥२८॥ खर्वीकृताशेषकपर्वगर्व-सर्वस्वपूरे दलिताखिलाघे । महेभ्यसृष्टप्रकटोत्सवौघे, क्रमागते वार्षिकपर्वणीह ||२९|| निरन्तरं भावभरेण भक्त्या, सदर्चनं श्रीजिनबिम्बपङ्क्तेः । मिष्टान्नपानैर्विविधैर्विशेषात् साधर्मिकालीपरिपोषणं च ||३०|| सङ्कल्पितार्थाधिककल्पनेन, कल्पद्रुमादयधिकस्य विश्वे । श्रीकल्पसूत्रस्य सुवाचनं च, नवक्षणैः सक्षणमादरेण ||३१|| दिनानि चाऽद्रिप्रमितानि यावन्निवर्तनं जीववधस्य गाढम् । असाध्यसंसिद्धिनिबन्धनाना - मनेकभेदैस्तपसां विधानम् ||३२|| सुनीतिरीत्यार्जितपृक्तसार्थसुबीजराजीवपनं प्रमोदात् । शस्यामृतश्रीप्रभवाय सप्त क्षेत्र्यां हि पुण्योदकपूरितायाम् ॥३३॥ इत्थं प्रशस्ताखिलधर्मकृत्य - सन्दोहपद्मप्रकरः प्रकामम् । उज्जृम्भते श्रीवरतातपाद- प्रसादचन्द्रातपमाप्रपद्य ||३४|| निश्शेषकामितकरं कनकं प्रतीतं, पाथोधरः क्षितितलेऽखिलसस्यराशेः । विश्वे तथा सकलमञ्जुलमङ्गलाली - हेतुर्यकः शमभृतामधिपश्चकास्ति ||३५|| धर्मोपदेशनविधौ शमिनामधीशः, प्रासीसरद् दशनसन्ततिरश्मिराशीः । पातुं हि भूघनभृतां पततां भवाम्भो- राशौ कृपारसनिधिर्जगदेकबन्धुः ॥३६॥ संसत्समागतजनान् बहुभक्तियुक्ता - नातिथ्यमाप्रथयितुं प्रमदादपीप्यत् । व्याहारसारतरभूरिसुभक्ष्ययुक्त- सद्दन्तकान्तिततिपुंसवनानि नित्यम् ॥३७॥ संसत्समेतवनिता श्रवणेषु चञ्च- च्चामीकरोज्ज्वलसुकुण्डलमण्डलानि । सम्पर्कतो मुनिपतेर्दशनांशुपङ्क्ते-रुद्यच्छशाङ्कपटलीसुखमाश्रयन्ति ॥३८॥
-
Jain Educationa International
६१
For Personal and Private Use Only
www.jainelibrary.org