SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ व्यवायविस्तारितमस्तमोत्कर-व्यपोहने भासुरभानुभास्करः । तमीशमाशीविषकेतनं जिनं, सुचित्तवृत्त्या प्रणिपत्य भक्तितः ॥११॥ निजांहिपौः प्रभवः पुनन्ति, धरामलङ्कारयितुं ततोऽत्र । स्वर्गकदेशो हरिणा प्रमुक्तो, विभाति राष्ट्रो नयनप्रियस्सः ॥१२॥ समुल्लसत्श्रीमुनिराजरत्न-विराजितं मङ्गलकेलिधाम । विभासते यत्र पुरं प्रधानं, महीमहेलातिलकावदातम् ॥१३।। सुपक्वसुस्वादुफलादिदानतो, नृणां हि यस्योपवनानि शर्मणे । बभूवुरुल्लासिविलासभाजिनां, मरुद्वनाभानि मनोहराणि ॥१४।। भृङ्गावली मधुकरीपटली प्रकामं, मत्ता प्रसूनविगलन्मकरन्दपानात् । झङ्कारितानि वितनोत्यमलस्वरेण, शर्मावहान्युपवनेषु नृणां हि यस्य ॥१५॥ चाञ्चल्यदोषं परिहीय लक्ष्मी-स्तिष्ठत्यजस्रं स्थिरतां प्रपद्य । अतोऽब्धिरागान्मिलितुं स्वपुत्री, कल्लोललोलत्परिखामिषेण ॥१६।। पयोधिपुत्री पृषताम्बुजाक्षीं, वशां विधातुं शतपत्रजेन । विशालसालच्छलतो व्यधायि, ह्यभङ्गरा सुन्दरवागुरेयम् ॥१७॥ विहारसानूच्छ्रितकेतनाञ्चलोल्लसच्चलत्पेशलपाणिपल्लवैः । ................................... ॥१८॥ ................................. । ........... स्फुरत्सहसेक्षितेषु, मिथस्तके तेषु विलासभाजः ॥१९।। यत्र स्फुटस्फाटिककुट्टिमेषु, बभुर्जना भूषणभूषिताङ्गाः । दिदृक्षवः _ _ _ किन्नरस्य दिवौकसोऽमीव विषात् समीयुः ॥२०॥ सद्धर्ममर्मसमकर्मविधानदक्षा, विक्षिप्तजैनवचनप्रतिपक्षलक्षाः । औदार्यवर्यगुणनिर्जितलेखवृक्षाः श्रद्धाल. लखताः श्रद्धाल. ........................ ॥२१॥ ................. । ............, श्रीराजि राजनगरे नगरप्र _ _ ॥२२॥ वाक्यानिलैरतितरां प्रविचालितोऽपि । स्थैर्यं बिभर्ति पुरि यत्र विशुद्धचेताः, श्राद्धो जनोऽमरमहीधरवन्नितान्तम् ।।२३।। सूरीशनामशुचिसंस्मृतिचन्द्रिकाभि-रुज्जृम्भदुल्लसदुरःसरसीरुहश्च । यस्मिन् शुभार्हतजनो निवसत्यनिद्रः, श्रीकेलिपेशलसुराणकमेरुदुर्गात् ।।२४॥ ...................... Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy