________________
जून - २०१३
प्रागल्भ्याभावभ(भा?)रावतमसविसरं ध्वंसमानो नितान्तं,
सम्यक्त्वत्व(क्तत्त्व?)प्रतीपोद्धतपतगगणं देदिहानः प्रकामम् । बिभ्राणः स्थैर्यमत्युत्कटमदनमरुत्पूरसंक्षोभितोऽपि,
स्फूर्जत्स्नेहप्रियोऽहँस्त्रिभुवनभवनं भूषयन् भासते यः ॥२॥ स्वस्तिश्रीभुवनेशितुर्जिनपतेर्जन्माभिषेकोत्सवे, ।
शृङ्गे निर्जरभूधरस्य विहिते सम्भूय देवेश्वरैः । साकं देवगणेन हर्षविवशैः पुष्पौघवृष्टिः कृता,
ताराणां व्यपदेशतोऽम्बरतले शोशुभ्यते सा शुभा ॥३॥ अंहिस्थेन समीक्षितं फणभृता चेतश्चमत्कारि यत्,
श्रीमत्पार्श्वपतेश्चरित्रममलं भूभारमाबिभ्रता । चित्ते तत् स्मृतिगोचरं कलयता बाढं शिरो धूनितं
क्षुब्धादुच्छलितास्तदा जलनिधेस्ते बिन्दवस्तारकाः ॥४॥ यस्य स्फारजनिक्षणे सुरवरैर्या निर्मिताऽर्चा चिरं,
___ तस्यामष्टमितानि मङ्गलवराण्यालेखितानि स्फुटम् । स्रस्तास्तत्समये सुरोत्करकरस्तोमात् पुनस्तन्दुला,
रौप्यास्ताः खलु तारका इति मतिश्चित्ते समुज्जृम्भते ॥५॥ यद्वा स्वर्गतरङ्गिणी हरिकरिस्नानेन जाताविला,
कासारं किल मानसाभिधमलिश्रेण्या कलङ्कीकृतम् । मत्वा बालमरालसन्ततिरियं ताराततिव्याजतो,
मेरोर्मूनि जिनाभिषेकसलिलेऽस्थात् सातजातान्विता ॥६॥ किलैकया तीर्थपतेः स्तवामृतं, द्वितीयया कुण्डगतं सुधारसम् । पिबन् प्रमोदाद् युगपद् रसज्ञा-युगं स्तवीतीति फणी यदङ्कगः ॥७॥ अनन्तसामर्थ्य भृतोऽर्हतोऽङ्कगो, निषेवयाऽसावधिगत्य भूयसीम् । शक्तिं धराभारमिहोदुवाह, यथाऽधुनाऽप्युज्झति नो स्वयं फणी ॥८॥ सुबोधसद्बीजसमाजवाप-कृते प्रभुः सप्तफणामिषेण ।। सज्जानि चक्रे विलसद्बिलानि, स्फुरद्रुचीनीह जगद्धिताय ॥९॥ वक्षः स्वकं यो जिनराजनाम-मन्त्राक्षराणां हि पदं विधत्ते । अंहांस्यनेशन्निखिलानि तस्माद्, व्याला यथा सिंहयुताद् वनात् तु ॥१०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org