SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (९-१०) श्रीमेघचब्दमुनेः पब्रव्यम् (१) श्रीविजयसेनसूरिं प्रति प्रेषितं पत्रम् श्रिये स वः सप्तमतीर्थनेता, यस्यांऽह्रियुग्मश्रयणादवाप । यः स्वस्तिको मङ्गलतामना, सर्वासु सन्मङ्गलमालिकासु ॥१॥ रेजुः पञ्चफणा यस्य, शीर्षे पृथ्वीभुवः प्रभोः । मन्ये सुमतयः पञ्च, पञ्चाऽऽचारा इमेऽथवा ॥२॥ अष्टाभिर्भवसम्भवैर्नवनवस्नेहैकपाशैर्दृढं, बद्धामिन्दुमुखीं विहाय तृणवद् राजीमतीमादरात् । दीक्षां क्षीणभवोऽभजच्छिववधूसंयोगसद्भूतिकां, शङ्खाङ्कः स शिवासुकुक्षिसरसीहंसः शिवायाऽस्तु नः ॥३॥ यस्मिन् दुष्टकलौ गताखिलमणीयन्त्रमन्त्रप्रभावे, गोमांसाशनदुष्टमुद्गलदलोद्वासिताशेषदेशे । सर्वत्र प्रचुरप्रभावमहिमाविस्तारमाप्तस्तदा, स श्रीपार्श्वविभुर्जगत्त्रयजनानन्दकन्दाम्बुवाहः ॥४॥* स्वस्तिश्री: किलिकिञ्चिताद्भुतसुखान्यास्वादितुं स्वेच्छया, श्रीमत्पार्श्वजिनेश्वरे प्रणयिनीभावं प्रपद्य स्वयम् । आशिष्टे(श्लिष्टा?) हरियोगवा(का?)तरतया क्षीरे पयोवत् तथा, नाम्नोऽपि प्रवराक्षरावलिरलं जाता यथा तन्मयी ॥१॥ * इदं श्लोकचतुष्टयमनेनैव मुनिना लिखिते ३०तमे पत्रेऽप्यादौ समस्ति । अत्रस्थपञ्चमश्लोकस्य आदौ 'स्वस्तिश्रीः' इत्युल्लेखं श्लोकस्य पुनः प्रथमक्रमाङ्कदानं च दृष्ट्वा संभाव्यते यत् पत्रमिदमित एव आरभ्यते ।आदौ श्लोकचतुष्टयं सङ्ग्रहार्थमेव लिखितं स्यादिति भाति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy