________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
भवन्ति लोके सुकृतामि(नि) तानि, सम्प्राप्यते हस्तिहयादिसम्पत् । न जायते तत् सुकृतं सुलम्भं(भ्यं), भवत्पदोपास्तिमना भवामि ॥११॥ कल्पद्रु-चिन्तामणि-कामकुम्भाः फलप्रदा यैः सुकृतानि तानि । तदुर्लभं भूवलयेषु भाग्यं, सत्कर्मणा मे तव संस्तवः स्यात् ॥९२॥ मनोभिलाषैरिव निर्धनस्य, किमेभिरानन्दमयैरहोभिः । यत्राऽपि नैव श्रवणावतंसी-करोमि वाक्यं व्रतिचारणानाम् ॥९३|| कान्ताकदम्बैरनुगीयमानः समाप्नुते शर्म शिशुर्न तादृक् । श्रीतातपादक्रमणौ कराभ्यां, सम्माजतो मे सुखमेति यादृग् ॥१४॥ विचित्रितैः [त्रचित्रैः] खचितासु पट्ट-शालासु तिष्ठन् न सुखं बिभर्ति । यादृग् सुखं वप्तृपदारविन्द-च्छायासु तिष्ठन् निहतातपासु ॥९५।। सुवर्णपुष्पैश्च सिताभ्रपूरै-रभ्यर्चितोऽपि श्रियमेति नाऽर्भः । यादृग् श्रियं श्रीपितृपादरेणु-भरैर्ललाटे तिलकं दधानः ॥९६।। न प्रौढिमा मे पृथुपादपीठो-परिस्थितस्याऽपि सभात(न्त)राले ।
पीठोपरिस्थस्य पितुः पुरस्तात् स्थितस्य यादृग् वसुधातलेषु ॥९७॥ किञ्चनिशीथिनीनां हृदयाधिनेतु-लेखामिवालिश्चलकञ्चुकानाम् । सरोजसौरभ्यमलीव पत्त्री, समीहतेऽसौ पुनरेव देवः(व!) ॥९८|| विन्ध्यप्रदेशानिव वारणेन्द्र-श्चकोरपोतः किरणानिवेन्दोः । पानीयवाहानिव बहिबालः, श्रीतातपादाननिशं स्मरामि ॥९९।। निर्मोकसम्बन्धमिव द्विजिह्वो-ऽपराधसन्धिप्रकरं विमुञ्चन् । कुर्वन् ललाटे मुकुटं कराभ्यां, शिशुस्त्रिसायं तनुते प्रणामम् ॥१००॥ एषाऽञ्जनश्यामलवर्ण्यवर्णा हर्षप्रकर्षप्रदसाधुशब्दा । भवद्गम्भोरुहिणीममन्दामोदाय पटी(ट्वी?) मधुपी प्रयातु ॥१०१।। समताकमलासङ्गम-कृष्णसमाः कृष्णविजयगणिमुकुटाः । जह्नुसुतासमसहजाः सुसहजहर्षा गणिप्रख्याः ॥१०२॥ ध्वनिगम्भीरिमनिर्जित-मेघध्वनिमेघविजयगणीन्दुवराः । वैयावृत्तिसुरङ्गा गणिकरिणो रङ्गविजयाह्वाः ॥१०३।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org