SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जून २०१३ पानीयपूरप्रचितान्तराल-पयोधरव्यूहगभीरनादैः । विनम्रदेवेन्द्रनरेन्द्रमौलि-किरीटरत्नद्युतिधौतपादैः ॥७७॥ श्रीतातपादैः प्रहितं स्वदेह - बर्हाङ्गनैर्मल्यवचोमरीचि । प्रसत्तिपत्रामृतरश्मिबिम्बं समीहते चेटचकोरपोतः ॥७८॥ षड्भिः कुलकम् ॥ अपि च यत्रोत्तमाङ्गे कुरुते करं वः शिमुर्गत (?) श्रीरिव कामकुम्भम् । पुष्णाति पक्षः स मनोरथं मे, सरोजिनीनामिव वासरेशः ॥७९॥ यस्यां रुचां राशिरिवा सुहस्त (?) - मनुव्रजामि व्रतिवारणेन्द्र ! | सन्तोषपोषं तनुते तिथि: सा स्वान्ते शिशोः सद्ममणीव विहे (गेहे ) ॥८०॥ पितुः समीपे निवसामि यत्र, गिरीन्द्रकुक्षाविव पञ्चवक्त्रः । स केलिकौतूहलमातनोति, वारः स्वचित्ते सरसीव पद्मम् ॥८१॥ संस्पर्श्यते तातपदारविन्द - रजः स्वशिष्येण निजालिकेन । तं वासरं चेतसि चिन्तयामि, प्रकाममाम्रद्रुमिवाऽन्यपुष्टः ॥८२॥ पश्यामि यस्मिन् भवदुक्तिचन्द्र - भासा सभाकैरविणीं स्मितास्याम् । स्वान्तस्थितं तं घटयामि यामं यमीव यामं जनितानुरागम् ॥८३॥ यस्मिन् निदेशं निदधामि मूर्ध्नि त्वदीयमुर्वीश इवाऽवतंसम् । मुहुर्मुहुर्मानसमध्यमग्रं कुर्वे मुहूर्त्त तमलीव पद्मम् ॥८४॥ शृणोमि यस्यां पितृपादवाक्यं कामं कलापीव पयोदनादम् । हृद्वर्त्तिनीं ता (तां) घटिकां करोमि, शावः सवित्रीमिव सातभाजम् ॥८५॥ पीयूषरश्मेरिव वारिराशे - र्वप्तुर्स (र्भ) वेद् वक्त्रनिरीक्षणं मे । ध्यायामि चित्तेऽवसरं तमेव, विन्ध्याद्रिभूमीमिव सामयोनिः ||८६|| यस्यां पितुः पादपयोजयुग्म - सेवाविलासैकमना भवामि । I तां केलिवेलां हृदये स्मरामि, युवेव नीलोत्पलपत्रनेत्राम् ॥८७॥ यस्मिन् निषेवे भवदीयपादा- नकिञ्चनः स्वर्गसदामिव शिशोः प्रकामं समयः समेति, सौभाग्यहेतुः स्वमिवाऽधनस्य ॥८८॥ वन्ध्यातनूजन्मनिभैः किमेभिर्मनोरथैर्नुन्नवृर्ष (ष) स्य जन्तो: । एतद्विधाने गुरवः समर्थाः सिक्तौ पयोदा इव सिन्धुः ॥ ८९ ॥ बहूनि पुण्यान्यवनीतलेषु यैर्लभ्यते भूमिभुजां विभूति: । तद्दुर्लभं धर्मभवं सुकर्म, स ( स्म) रामि सेवां शमिशेखराणाम् ॥९०॥ Jain Educationa International ५५ For Personal and Private Use Only - www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy