________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
स्वस्तिश्रियां धाम सुरेन्द्रवामा-दृशाऽस्य नीतं न मनो विकारम् । चित्रं न तच्चेतसि चिन्तनीयं, निवेदितं येन नपुंसकं तत् ॥६३।। न चित्तवृत्तिं भगवंस्त्वदीयां, विकारमार्ग सुदृशो नयन्ति । न चित्रमेतच्चलिताचलेन, कि मेरुमूर्द्धा मरुता व्यकम्पि ? ॥६४|| ध्यानप्रवीणा तव चित्तवृत्ति-निवर्त्तिता न स्मितलोचनाभिः । चित्रं न तद् यद्र(द्) सुधियोऽपि लोके, दृशामतीतं न हि भेत्तुमीशाः ॥६५।। तीक्ष्णैरतिस्मेरदृशां कटाक्षः, शरैर्यदीयं न मनो विभिन्नम् । चिन्त्ये न चित्रं चतुरैः स्वचित्ते, यस्मादलक्षे(क्ष्ये) न विशन्ति बाणाः ॥६६।। [सद्]ध्यानप्रस्थप्रवणं मनस्ते, विनाशिनं(तं) नाऽऽयतलोचनाभिः । चित्रं न तच्चेतसि चिन्तनीयं, कदापि नित्य(त्यं) न विनाशशालि ॥६७।। मनस्त्वदीयं न भिदाञ्चकार चकोरदृग्लोचनलोहबाणैः । मन्ये मनस्तेन सरोजन, विनिर्ममे निर्ममवज्रसारैः ॥६८।। निवेदितं वेदविदां वरेण्यै-र्यद् देहिनां हृत् परमाणुरूपम् । असूनृतं तत् तव मान्ति चित्ते, पूर्वेतराम्भोधिमिताः पदार्थाः ॥६९।। विवजितं कामभरेण कामं, ददाति कामं हृदयं त्वदीयम् । संशीतिरेषा हृदये मदीये, दत्ते न यस्मादधनो धनानि ॥७०॥ स्थानं गुणानामिभसम्मिताना-मुक्तं मनस्तार्किकमौलिरत्नैः । न युक्तियुक्तं तदधीश! चेतः, स्थानं गुणानां गणनातिगानाम् ॥७१।। सुधारस-स्फाटिकरत्नसार-भास्वन्मणी-दर्पणमण्डलेभ्यः । मन्ये मनः स्वच्छतरं त्वदीयं, यद् यत्र सङ्क्रामति वस्तुवारः ॥७२।। एवं प्रवीणव्रजवर्ण्यमान-गुणौघमुक्ताफलनीरनाथैः । कप्पू(y)र-पारी-मचकुन्द-कुन्द-शशिप्रभाजेतृयशःसनाथैः ।।७३।। प्रोन्मादिवादिव्रजकुञ्जराह-ङ्कारप्रथाकुञ्चनसिंहनादैः ।। स्य(स)र्वंसहावल्लभचक्रवाल-सम्भात(सभान्त?)रालप्रथितप्रवादैः ।।७४।। नरेन्द्र-नागेन्द्र-सुरेन्द्रजेतृ-कन्दर्पदर्पक्षतिचू(च)न्द्रचूडैः । सन्नीतिरीतिस्थितिशर्वरीश-वधूसमुद्बोधनताम्रचूडैः ॥७५।। जगत्त्रयव्यापिगुणप्रपञ्च-विधूतनिधौतगिरीशहासैः । व्यापल्लवव्यापलताप्रतान-प्रपञ्चसङ्कोचनचन्द्रहासैः ॥७६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org