________________
५२
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क खण्ड २
भून्यस्तमस्तकतटीमुकुटीकृतैक - हस्ताम्बुजन्मयमलः प्रमदप्रकर्षः । पाथोजिनीप्रियतमप्रमितप्रणाम -रावर्त्तकैः प्रणयकेलिकृतप्रणामः ||३७| नम्राङ्गभृद् विविधवर्णविचित्रचित्र - रुट्टङ्कितां पटुपटीमिव तन्तुवायः विज्ञप्तिकां वितनुते ऽतनुमूर्खमुख्यः, प्रेष्याणुमेरुविजय: सनयस्तथाहि ||३८|| पाथोजिनीहसिततीरजलोचनानां, नीहारचारनयनाम्बुनिराकरिष्णौ । पूर्वाशिलोच्चयशिखाललनाललाट-पट्टे ललामकमलायितपद्मबन्धौ ॥३९॥ अम्भोजिनीहृदय नायककान्तकान्ति- बुद्धारविन्दनिलयाच्च विनिर्गतासु । रोलम्बसंहतिषु मञ्जुलमञ्जुगुञ्जद्-गुञ्जारवप्रथनतत्परमानसासु ॥४०॥ निःसीमविश्वसदनान्तरतिप्रसार - माप्तेषु सौरभभरेषु सरोरुहाणाम् । पाथोजिनीप्रियतमद्युतिमण्डलीभिर्व्याप्तासु भूमिधनपद्धतिमेदिनीषु ॥ ४१ ॥ पत्नीमुखाम्बुजनिरीक्षणशिक्षितानां पद्मप्रवालदलदानसुलालसाभिः । द्वन्द्वेषु कोकवयसां च विशेषितानां, सागत्यमात्मगृहिणीभिरमागतेषु ( ? ) ॥४२॥ आमोदवृन्दजुषमम्बुजिनीं मराल - बाला इवाऽमलमुखाः कमलालिदानैः । सम्पादितप्रवरमानमहामहेभ्य सभ्याः सभान्तरभुवं समुपेयिवांसः ॥४३॥ श्राद्धप्रतिक्रमणपारगतोक्तिवृत्ति - व्याख्या व्रतिप्रकृतिशास्त्रसुपाठना हि । श्राद्धीजनावलिसमेतसुधामि (मि) काणां, नित्योपधानवहनादि सुखोपकारि ॥४४॥
-
सानन्दनन्दिभवनादिभवान्तरारि-दुर्दान्तदन्तिदमनप्रवणप्रचारम् ।
इत्यादिकं सुकृतकर्म सधर्मकर्म निर्मर्म शर्म समजायत जायते च ॥ ४५॥ पाट्यागते सकलपर्वमणीयमाने पर्वाभिमानगिरिपक्षपवीयमाने । धर्मैकचित्तसदने सुकृतप्रचारे हर्षप्रकर्षजुषि वार्षिकपर्वसारे ॥४६॥ त्रैलोक्यलोकपरिकल्पितकल्पकल्प- श्रीकल्पसूत्रपरिवाचनमीप्सितश्रीः । श्रद्धालुभिर्विशदसप्तदशप्रकार- पूजाविधानमखिला भयदालयेषु ॥४७॥ निःसीमजीवभयदाननिषेधहेतू द्घोषप्रवीणपटहाहननं पुरान्त: । सर्वत्रनिर्मथिततैलिकचाक्रिकादि- निर्वर्तितप्रचुरकर्मभरप्रवृत्तिः ॥४८॥
Jain Educationa International
द्युम्नादिदानकरणं वरयाचकानां तेषां च गानमपि सर्वसभासमक्षम् । मिष्टान्नपानबहुमानसमानदानैः, सन्तोषणं सकलसङ्घजनव्रजानाम् ।! 11
For Personal and Private Use Only
www.jainelibrary.org