SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ विशेषिताभास्तिलकैर्विशेषैः, पर्युल्लसत्पत्रलताभिरामाः । छायातिमात्रं कलयन्ति यत्राऽऽरामा बहिर्मध्यगताश्च रामाः ॥२४॥ प्रशस्तशास्त्राध्ययनप्रवीण-व्यापारदरैर्गुरुभिर्वलक्षाः । परीतदेशा धनदप्रजाभिः स्वर्गश्रियं यत्र हसन्ति वासाः ॥२५।। प्रभाभरैर्भूषितभूमिभागाः सच्चक्रचित्तेषु सुखं सृजन्तः । यत्रांऽशुहस्ता इव शक्तिमन्त-स्त्रस्तान्धकाः सज्जनसन्निवासाः ॥२६।। लीलाविलासैविबुधव्रजानां कीर्णान्तरालाः सुरसालकल्पाः । बिभर्ति या काञ्चनपद्मवासां गिरेर्धरित्रीव सुधाशनानाम् ॥२७॥ प्रणुन्ननीरन्ध्रतमोविताना जगत्त्रयव्यापिघनप्रतापाः । सदोदयैर्वधितदीप्तिमन्तो वसन्ति हंसा इव यत्र लोकाः ॥२८॥ राजोदये प्रेम परं प्रपन्ना ध्वान्तद्विषा सख्यमसंसृजन्तः । कलानिपानेषु निबद्धचित्ता लोकाश्चकोरा इव यत्र सन्ति ॥२९॥ जैवातृकालङ्कृतमध्यभागा मुनीमहामङ्गलमित्रभाजः । कवीन्द्रभास्वद्गुरुराजमाना नभःप्रदेशा इव यत्र बोसाः (लोकाः) ॥३०॥ समीरधूतध्वजदण्डमण्डि-प्रोत्तुङ्गशृङ्गोल्लसदाप्तगेहैः । विभ्राजमानान्तरभूमिभागे महाजनानां स्थितिराजमाने ॥३१॥ श्रीतातपादद्वितयारविन्द-परागपूगैरभितः प्रपूते । सन्नीतिभूषाभरभूषितान्त-विश्वम्भरावल्लभाभि(?) तत्र ॥३२॥ ताताभिधानगुणगानविताननान(?)-तिग्मांशुरश्मिहतशोककलोककोकात् । माहात्म्यभृविजयदानशमीन्द्रसिंह-प(पा)दारविन्दमकरन्दविभूष्यदेशात् ।।३३।। श्रीविश्वसेनधरणीरमणाश्वसेन-सिद्धार्थभूपतनयालयलीनलोकात् । अत्रस्तशास्त्रपठनप्रवणप्रयास-प्राकद्य(ट्य) भृत्प्रशमिवासितसाधुवासात् ॥३४|| सौराज्यभाग्यभरभूषितभूरिदेश-भूमीसमागतसमस्तजनाभिरामात् । सद्वर्ण्यवस्तुविसरव्यवसायसार-लङ्कानुकारिनगराद् वटपल्लिकाह्वात् ॥३५।। ॥ त्रिभिर्विशेषकम् ॥ सद्भक्तिनिर्भरभराभरणाभिभूष्य-भूषाविभूषिततमाङ्गसमप्रदेशः । हर्षप्रकर्षसरसीरुहिणीहृदीश-नव्यत्विषोन्मिषितमानसमध्यदेशः ॥३६।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy