SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७१ जान्युआरी - २०१३ निरन्तरं सत्प्रणतिर्मदीया-ऽवधारणीया त्रिविधं त्रिसन्ध्यम् । स्वसेवकस्फारकृतप्रसादैः, श्रीतातपादैश्च गतप्रमादैः ॥१०१।। प्रोन्मादिवादिगजययूथमृगारिरूपाः, श्रीपाठकावलिलसत्तिलकस्वरूपाः । सन्तर्जितस्वतनुकान्तिसुवर्णवर्णाः, श्रीमद्विनीतविजयाभिधलब्धवर्णाः ॥१०२।। [वसन्त०] जगत्त्रयीपण्डितमण्डलेन्द्रा, यशोभिधाना विजया जयन्ति । श्रीपूज्यपादाम्बुजमत्तभृङ्गाः, प्रज्ञाप्रकर्षप्रतिभेशचङ्गाः ॥१०३।। [उपजातिः] श्रीप्राज्ञलक्ष्मीविजया जिनोक्ति-सुवर्णशुद्धौ कषपट्टतुल्याः । तत्त्वाभिधाना विजयाः प्रधानाः, श्रीमद्गुरोर्भक्तिसुसावधानाः ॥१०४|| श्रीमुक्तिचन्द्रा गणिधोरणीन्द्राः, सरस्वतीसद्ममुखारविन्दाः । सौभाग्यगोत्रा विजया मनीषा-नदीप्रवाहोद्धृतवादिवृक्षाः ॥१०५॥ इत्यादिदीप्यत्तमसाधुसाध्वी-कदम्बकानामनिशं नतिश्च । स्फुटं प्रसाद्याऽनुनतिः प्रसद्य, श्रीतातपादैर्गतदुर्विषादैः ॥१०६।। अत्रत्य-पण्डितयशः-सागरो गणिशब्दभाक् । ऋद्धिसागरसंज्ञश्च, विनयादिमसागरः ।।१०७|| [अनुष्टुप्] अजितप्रभुगोत्रश्च, आगमादिमसागरः । यशस्वत्सागराख्यातिः, सुन्दराग्यमसागरः ॥१०८।। सुजाणसागराभिख्यो, गोतमात् सागराभिधः । ऋषभादिवर्धमानौ, सागरौ सुखसागरः ॥१०९।। स्थानवासी दीपचन्द्रो, गजसागरसंज्ञकः । एकविंशतिसाधूना-मवधार्या नतिः सदा ॥११०।। विज्ञप्त्युदन्ताः स्फुटमध्यपत्रात्, श्रीतातपादैरवधारणीयाः । अत्रत्यसङ्घः कुरुते त्रिसायं, त्वद्भिक्तिमान् सत्प्रणति प्रमोदम् ॥१११।। [उपजाति:] गर्जन्मेघगणं मयूरपृथुकः शावः सवित्री यथा । भर्तारं तरुणी चकोरनिकरं पीयूषरुक्चन्द्रिकाम् । चक्रो भास्करमण्डलं च करटी विन्ध्याद्रिभूमि तथा, श्रीमत्पूज्यपदारविन्दयुगलं ध्यायामि नित्यं हृदि ॥११२॥ [शार्दूल०] सदोदयैः श्रीगुरुभिः प्रसाद्यं, कार्यं स्वशिष्योचितमेव तुष्ट्यै । श्रीमत्तपागच्छनभोऽङ्गणाः , पयोब्धिफेनोज्ज्वलकीर्तिपुजैः ॥११३।। [उपजाति:] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy