SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अनुक्रमणिका 'अनुसन्धान 'नो नवो पडाव : विज्ञप्तिपत्र - विशेषाङ्क विज्ञप्तिपत्र : अवरङ्गाबादस्थ-भ. श्रीविजयदेवसूरिं प्रति सरोतरात: श्रीविजयसिंहसूरेर्लेखराजहंसः भ. श्रीविजयप्रभसूरिं प्रति प्रेषितं महोपाध्याय श्रीमेघविजयगणिगुम्फितं श्रीगुरुविज्ञप्तिलेखरूपं चित्रकोश-काव्यम् 17 श्रीमेघविजयवाचकलिखितं विज्ञप्तिपत्रं खण्डितप्रायम् सूर्यपुरस्थ-श्रीविजयसेनसूरिं प्रति वैजलपुरात् श्रीविद्याविजयस्य लेख: राजनगरस्थ-श्रीविजयदेवसूरिं प्रति योधपुरतः पण्डितलावण्यविजयस्य लेख: सिंहरोधिकास्थ-श्रीविजयदेवसूरिं प्रति भुजनगरतः उपाध्याय - अमरचन्द्रस्य लेख: श्रीविजयप्रभसूरिविज्ञप्तिलेखः जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति सिद्धपुरतः उदयविजयस्य लेख: देवकपत्तनस्थ-श्रीविजयप्रभसूरिं प्रति जावालत: विबुधनयविजयस्य लेख: जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति - मुनि श्रीधुरन्धरविजयजी पत्तनतः पण्डितकमलविजयस्य लेख: पुरबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति नीतिपद्रतः लालविजयस्य लेख: Jain Education International सूर्यपुरस्थ - श्रीविजयदेवसूरिं प्रति राजपुरात् श्रीधनविजयोपाध्यायस्य लेख: (सं. १७०४) – मुनि त्रैलोक्यमण्डनविजय १०० वर्गवटी (वगडी) नगरस्थित - गणाधिपश्रीमद्विजयप्रभसूरीणां पार्श्वे नाडुलाईतः महोपाध्याय श्रीमेघविजयगणिप्रेषितं विज्ञप्ति - पत्रम् उपाध्याय - श्री विनयविजयलिखितः - महो. विनयसागर - महो. विनयसागर १ - मुनि त्रैलोक्यमण्डनविजय ६४ - मुनि त्रैलोक्यमण्डनविजय ८३ २८ ५६ - • मुनि त्रैलोक्यमण्डनविजय ९१ - - महो. विनयसागर १०७ - विजयशीलचन्द्रसूरि ११५ - मुनि त्रैलोक्यमण्डनविजय १२४ - मुनि त्रैलोक्यमण्डनविजय १२९ मुनि त्रैलोक्यमण्डनविजय १३७ For Private & Personal Use Only - मुनि त्रैलोक्यमण्डनविजय १४२ 1. www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy