________________
अनुक्रमणिका
'अनुसन्धान 'नो नवो पडाव : विज्ञप्तिपत्र - विशेषाङ्क विज्ञप्तिपत्र :
अवरङ्गाबादस्थ-भ. श्रीविजयदेवसूरिं प्रति सरोतरात: श्रीविजयसिंहसूरेर्लेखराजहंसः
भ. श्रीविजयप्रभसूरिं प्रति प्रेषितं महोपाध्याय श्रीमेघविजयगणिगुम्फितं श्रीगुरुविज्ञप्तिलेखरूपं चित्रकोश-काव्यम्
17
श्रीमेघविजयवाचकलिखितं विज्ञप्तिपत्रं खण्डितप्रायम् सूर्यपुरस्थ-श्रीविजयसेनसूरिं प्रति
वैजलपुरात् श्रीविद्याविजयस्य लेख: राजनगरस्थ-श्रीविजयदेवसूरिं प्रति योधपुरतः पण्डितलावण्यविजयस्य लेख: सिंहरोधिकास्थ-श्रीविजयदेवसूरिं प्रति भुजनगरतः
उपाध्याय - अमरचन्द्रस्य लेख:
श्रीविजयप्रभसूरिविज्ञप्तिलेखः
जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति
सिद्धपुरतः उदयविजयस्य लेख: देवकपत्तनस्थ-श्रीविजयप्रभसूरिं प्रति
जावालत: विबुधनयविजयस्य लेख: जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति
- मुनि श्रीधुरन्धरविजयजी
पत्तनतः पण्डितकमलविजयस्य लेख: पुरबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति नीतिपद्रतः लालविजयस्य लेख:
Jain Education International
सूर्यपुरस्थ - श्रीविजयदेवसूरिं प्रति राजपुरात् श्रीधनविजयोपाध्यायस्य लेख: (सं. १७०४) – मुनि त्रैलोक्यमण्डनविजय १०० वर्गवटी (वगडी) नगरस्थित - गणाधिपश्रीमद्विजयप्रभसूरीणां पार्श्वे नाडुलाईतः महोपाध्याय श्रीमेघविजयगणिप्रेषितं विज्ञप्ति - पत्रम्
उपाध्याय - श्री विनयविजयलिखितः
- महो. विनयसागर - महो. विनयसागर
१
- मुनि त्रैलोक्यमण्डनविजय ६४
- मुनि त्रैलोक्यमण्डनविजय ८३
२८
५६
-
• मुनि त्रैलोक्यमण्डनविजय ९१
-
- महो. विनयसागर १०७
- विजयशीलचन्द्रसूरि ११५
- मुनि त्रैलोक्यमण्डनविजय १२४
- मुनि त्रैलोक्यमण्डनविजय १२९
मुनि त्रैलोक्यमण्डनविजय १३७
For Private & Personal Use Only
- मुनि त्रैलोक्यमण्डनविजय १४२
1.
www.jainelibrary.org