SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जून - २०१२ १४३ वधानातिवर्तित्वाद् युगपत्सर्वभासनं तत्त्वज्ञानत्वात् प्रमाणम् ।' –अष्टशती-अष्टसहस्री २०. “कस्स व णाणुमयमिणं जिणस्स जइ होज्ज दो वि उवओगा । णूणं ण होति जुगवं जओ णिसिद्धा सुए बहुसो ॥" "न चाऽतीवाऽभिनिवेशोऽस्माकं युगपदुपयोगो मा भूदिति, वचनं न पश्यामस्तादृशम्' - तत्वार्थ० सिद्ध० टीका-१.३१ २१. आगळ सन्मतितर्कने आधारित चर्चामां विचारविमर्श जुओ. २२. जुओ टि. १८ २३. जेम ऊर्जा ओक ज होवा छतां गतिऊर्जा, स्थितिऊर्जा, उष्माऊर्जा व. अनेक स्वरूपे व्यक्त थाय छे. आपणने भले ओ स्वरूपो तद्दन भिन्न जणातां होय, परन्तु वैज्ञानिको तो ओ तमाम स्वरूपोमां वर्तती ऊर्जाने मूलभूतरूपमां अक ज जुले छे. तेम अत्रे शक्तितः अभेद समजवो जोइओ. २४. सिद्धसेन दिवाकरजीना अभेदवादने प्राचीन अभेदवादथी जुदो पाडवा अत्रे अने 'भेदाभेदवाद' अर्बु तत्पूरतुं नाम आप्युं छे. २५. प्राचीन अभेदवाद केवलदर्शनने स्वीकारवानो निषेध करतो होवाथी, अत्रे अने दिवाकरजीना अभेदवादथी जुदो पाडवा 'दर्शनसमुच्छेदवाद' तरीके ओळखाव्यो २६. जुओ टि. ४ २७. जुओ टि. ८ २८. श्रीअभयदेवसूरिजीओ युगपद्वादीना मते फक्त "णियमऽपरित्तं' अटलो ज पाठभेद देखाड्यो छे. पण टीकामां उद्धृत युगपद्वादी-टीकानो अंश अने अर्थसङ्गति जोतां गाथानो उत्तरार्ध युगपद्वादीना मते “सागारगयग्गहणणियमऽपरित्तं अणागारं' अवो होवो जोईओ अम लागे छे. २९. दंसणनाणा इति दर्शनज्ञाने नाऽन्यत्वं न क्रमापादितभेदं केवलिनि भजते इति शेषः । ... यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्वं क्रमदर्शनात् तज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृव्याख्यानं, तत् स्वभावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथं शोभते इति विचारणीयम् -ज्ञानबिन्दु. ३०. प्रस्तुत गाथाना विस्तृत विवेचन माटे जुओ अनुसन्धान ५६, पृ. १६०
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy