SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जून - २०१२ १२१ अभेद पण जणावे छे अने ‘पश्यति बुध्यते च युगपत्'थी बन्नेनी अकसाथे प्रवृत्ति दर्शाववा द्वारा बन्नेनो भेद पण जणावे छे. सन्मतिटीकाकार ज्यारे श्रीसिद्धसेनाचार्यने अभेदवादी जणावे छे त्यारे तेमना मनमां तो उपर दर्शावेलो भेदाभेदवाद ज छे – "भिन्नावरणत्वादेव च श्रुतावधिवन्नैकत्वमेकान्ततो ज्ञान-दर्शनयोरेकदोभयाभ्युपगमवादेनैव ।" - २.५ टीका "सामान्यविशेषज्ञेयसंस्पर्शी उभयैकस्वभाव एवाऽयं केवलिप्रत्ययः ।" - २.११ टीका "अतो भिन्ने एव केवलज्ञानदर्शने, न चाऽत्यन्तं तयोर्भेद एव - केवलान्तर्भूतत्वेन तयोरभेदात्, न चैवमभेदाद्वैतमेव - सूत्रयुक्तिविरोधात् ।" - २.२० टीका "केवलयोरप्येतन्मात्रेणैव विशेषः, एकान्तभेदाभेदपक्षे तत्स्वभावयोः पूर्वोक्तदोषप्रसङ्गाद् ।" - २.२१ टीका "ततो युगपज्ज्ञानदर्शनोपयोगद्वयात्मकैकोपयोगरूपः केवलावबोधोऽभ्युपगन्तव्य इति सूरेरभिप्रायः ।" - २.३० टीका मुश्केली फक्त त्यां ज छे के श्रीअभयदेवसूरिजीओ आ भेदाभेदवादने ज 'अभेदवाद' अq नाम आप्युं छे. आ नाम आपती वखते तेओओ ओ ध्यान पर नथी लीधुं लागतुं के दिवाकरजीनी विचारधाराथी जुदी विचारधारा धरावनारो अन्य ओक मत, के जे वि.भाष्य अने विशेष-णवति जेवा ग्रन्थोमां केवलदर्शननो के तेनी केवलज्ञानथी जुदी सत्तानो निषेध करनारा मत तरीके व्यावर्णित छे, ते पण 'अभेदवाद' तरीके ओळखाय छे. जो के बनी शके के आ अन्य मत श्रीअभयदेवसूरिजीना काल सुधीमां 'अभेदवाद' अर्बु विधिवत् नाम न पण पाम्यो होय, तेथी तेमणे श्रीसिद्धासेनाचार्यना मन्तव्यने 'अभेदवाद' तरीके ओळखाव्यु होय; पण पाछळना जैन विद्वानोओ उतावळमां ज, बन्ने- 'अभेदवाद' अq ओकसरखं नाम जोइने, विशेष-णवतिमां वणित अभेदवादने दिवाकरजी- मन्तव्य ज गणी लीधुं होय एम बने. दिवाकरजीने थयेलो कदाच आ मोटामां मोटो अन्याय हशे.
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy