________________
फेब्रुआरी २०१२
तच्चाऽशेषविशेषप्रकाशकमप्रतिबन्धात् ॥२.१.४१॥ अशेषसामान्यविषयकमिदमेव केवलदर्शनमित्येके ॥२.१.४२ ॥ एतत्समकालं सामान्यावगाहि दर्शनमन्यदित्यन्ये ॥२.१.४३॥ भिन्नकालं तदित्यपरे ॥२.१.४४ ॥
लङ्घनतापादेरिव नाऽस्याऽत्यन्तं प्रकर्षः ॥२.१.४५।। नोभयोर्वैषम्यात् ॥२.१.४६॥
नेष्टमात्रगं हेतोरविशेषात् ॥२.१.४७॥ सिद्धिस्तु प्रमेयत्वादेः ॥२.१.४८॥ न च नित्यमेवेदं, जगत्कर्तुरसिद्धेः ॥२.१.४९॥ निर्दोषोऽर्हन्नेव तद्वान्, न बुद्धादिः ॥२.१.५०॥ तस्य च कवलाहारो न विरुद्ध [ इति ] ॥२.१.५१॥ ॥ इति द्वितीयाध्याये प्रथमः पादः ॥
अस्पष्टं द्वितीयम् ॥२.२.१॥
स्मृत्यभिज्ञानोहानुमानागमैस्तत् पञ्चधा ॥२.२.२॥
संस्कारमात्रजा स्मृतिः ॥२.२.३।।
विषय-प्रमात्वयोः पारतन्त्र्येऽपि प्रामाण्यमनुमानवत् ॥२.२.४॥
सङ्कलनमभिज्ञानम् ॥२.२.५॥
तत्तोल्लेखोऽनयोस्समान इदमो (तो)ल्लेखोऽनुभवस्मृतिजत्वं च विशेष: ॥२.२.६॥
नोपमानाद्यस्मादन्यत् ॥२.२.७॥
नाऽध्यक्षं, साक्षादक्षाननुविधानात् ॥२.२.८॥
नोभयमेव, एकस्याऽपूर्वस्य प्रथनात् ॥२.२.९॥ व्याप्ति-वाच्यवाचकभावान्यतरावगाही तर्क ऊहः ॥२.२.१०॥
अन्वयय-व्यतिरेकग्रहणाभ्याम् ॥२.२.११॥
८७
न प्रसङ्गात्मा ॥२.२.१२॥
व्याप्तिरत्राऽन्तर्व्याप्तिर्न बहिर्व्याप्तिः ॥ २.२.१३॥ कार्यकारणा(ण)भावादिप्रतिबन्धतोऽन्यथानुपपत्तिराद्या ॥२.२.१४॥
सहचारमात्रतो नियमो द्वितीया ॥२.२.१५॥