SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ तच्चाऽशेषविशेषप्रकाशकमप्रतिबन्धात् ॥२.१.४१॥ अशेषसामान्यविषयकमिदमेव केवलदर्शनमित्येके ॥२.१.४२ ॥ एतत्समकालं सामान्यावगाहि दर्शनमन्यदित्यन्ये ॥२.१.४३॥ भिन्नकालं तदित्यपरे ॥२.१.४४ ॥ लङ्घनतापादेरिव नाऽस्याऽत्यन्तं प्रकर्षः ॥२.१.४५।। नोभयोर्वैषम्यात् ॥२.१.४६॥ नेष्टमात्रगं हेतोरविशेषात् ॥२.१.४७॥ सिद्धिस्तु प्रमेयत्वादेः ॥२.१.४८॥ न च नित्यमेवेदं, जगत्कर्तुरसिद्धेः ॥२.१.४९॥ निर्दोषोऽर्हन्नेव तद्वान्, न बुद्धादिः ॥२.१.५०॥ तस्य च कवलाहारो न विरुद्ध [ इति ] ॥२.१.५१॥ ॥ इति द्वितीयाध्याये प्रथमः पादः ॥ अस्पष्टं द्वितीयम् ॥२.२.१॥ स्मृत्यभिज्ञानोहानुमानागमैस्तत् पञ्चधा ॥२.२.२॥ संस्कारमात्रजा स्मृतिः ॥२.२.३।। विषय-प्रमात्वयोः पारतन्त्र्येऽपि प्रामाण्यमनुमानवत् ॥२.२.४॥ सङ्कलनमभिज्ञानम् ॥२.२.५॥ तत्तोल्लेखोऽनयोस्समान इदमो (तो)ल्लेखोऽनुभवस्मृतिजत्वं च विशेष: ॥२.२.६॥ नोपमानाद्यस्मादन्यत् ॥२.२.७॥ नाऽध्यक्षं, साक्षादक्षाननुविधानात् ॥२.२.८॥ नोभयमेव, एकस्याऽपूर्वस्य प्रथनात् ॥२.२.९॥ व्याप्ति-वाच्यवाचकभावान्यतरावगाही तर्क ऊहः ॥२.२.१०॥ अन्वयय-व्यतिरेकग्रहणाभ्याम् ॥२.२.११॥ ८७ न प्रसङ्गात्मा ॥२.२.१२॥ व्याप्तिरत्राऽन्तर्व्याप्तिर्न बहिर्व्याप्तिः ॥ २.२.१३॥ कार्यकारणा(ण)भावादिप्रतिबन्धतोऽन्यथानुपपत्तिराद्या ॥२.२.१४॥ सहचारमात्रतो नियमो द्वितीया ॥२.२.१५॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy