SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१२ ४७ शुभगोरसभूमीरभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः? । 'विरा(र)होद्विग्नः कामी निन्दन् दयितां किमभिधत्त111? ॥४८॥ क्षीरादिमनोहारीमासु । गतागतः । १. क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च इमं तत्सम्बोधनं - हे इम!, आसु भूमिषु । २. सुमारी, हा खेदे, नोऽस्माकं मदिराक्षी ॥४८॥ इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत् समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥४९॥ केलीकरतामनुजनिवहाः । के अलीकरता मनुजनिवहाः- पुरुषसङ्घाः? । केलीकरस्य भावः केलीकरता तां अनु आश्रित्य जनि- उत्पत्तिं वहन्ति ये ते जनिवहाः ॥४९॥ 'बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह? । २पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्ती किमाह दयितां किमपि ब्रुवाणाम्? ॥५०॥ अधरंतवाहमपिबंधवोनमे । १. नोऽधरन्त- न भृतवन्तः, वाहमपि- अश्वमपि, बन्धवो मे- मम । २. तवाऽधरमोष्ठमहमपिबम् । धवो- भर्ता न मे, साहङ्कारम् ॥५०॥ १श्रीराख्यदहं प्रियमभि किमकरवं? 'का च कस्य जनयित्री? । अदिवारी शब्दो वा कैस्त्यक्तः प्राह गृहदेशम्? ॥५१॥ यैः । त्रिः समस्तः । १. हे इ!- लक्ष्मि!, ऐ:- अगच्छस्त्वम् । २. या- लक्ष्मीः , ए:कामस्य। ३. इश्च ईश्च अश्च यास्तैः [द्वार इति भवति ।] ॥५१॥ 'कीदृक् सरः प्रसरदम्भसि भाति काले?, २भुक्त्यर्थतेह विहिता कतमस्य धातोः? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन्?, "ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक्? ॥५२॥ 1. लक्षीकृत्य इति टि० ।
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy