SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४६ अनुसन्धान-५८ यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिशिशु - खगौ ब्रूतः । 'स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम् ? ॥४४॥ संनमामकारुकुमारवी । गतागतः । १. कारुकुमारश्च विश्च कारुकुमारवी, तयोः सम्बोधनम्, सन्नमामप्रणमाम । २. हे वीर! मा कुरु त्वं काममानसम् ॥४४॥ सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम्? । चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ? ॥४५॥ असिनादासीः । १. असिना - खड्गेण (न) अदासीर्जूनवान् । २. असिनाः बद्धवान्, काः? दासीः । षिञ् बन्धने, ह्यस्तनी सि ॥४५॥ 'भूषा कस्मिन् सति स्यात् कुचभुवि ? मदिरा वक्ति कुत्रेष्टिकाः स्युः ?, ३कस्मिन् योधे जयश्रीर्युधि सरति ? ' रतिः प्राजने कुत्र नोक्ष्णः ? । “कामद्वेषी ततोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे, दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ? ॥४६॥ हासुस्तनीसायताक्षीरे । व्यस्तं कमलमष्टदलम् । १. हारे । २. हे सुरे! - मदिरे!, स्तरे । ३. नितराम् ईरयति- क्षेपयति यः स नीरस्तस्मिन् । ४. सह आरया वर्त्तते इति सारस्तस्मिन् । ५. ए:- कामस्य अरि:- शम्भुर्यरिस्तस्य सम्बोधनं हे यरे!, हे तारे! - नक्षत्र!, क्षीरे । ६. हा खेदे, सुस्तनी - शोभनकुचा, सा आयताक्षी - दीर्घनेत्रा [रे इति सम्बोधने] ॥४६॥ क्षी ता य किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे ! ? । कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः ? ॥४७॥ हा b सा स स्त नी तृणहानिकारी । १. कस्य- सुखस्याऽरी तृणहानि । तृह हिसि हिंसायाम्, पञ्चमी आनि रूपम् । [२. तृणानां हानिकारी ] ॥४७॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy