________________
४६
अनुसन्धान-५८
यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिशिशु - खगौ ब्रूतः । 'स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम् ? ॥४४॥
संनमामकारुकुमारवी । गतागतः ।
१. कारुकुमारश्च विश्च कारुकुमारवी, तयोः सम्बोधनम्, सन्नमामप्रणमाम । २. हे वीर! मा कुरु त्वं काममानसम् ॥४४॥
सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम्? । चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ? ॥४५॥ असिनादासीः ।
१. असिना - खड्गेण (न) अदासीर्जूनवान् । २. असिनाः बद्धवान्, काः? दासीः । षिञ् बन्धने, ह्यस्तनी सि ॥४५॥
'भूषा कस्मिन् सति स्यात् कुचभुवि ? मदिरा वक्ति कुत्रेष्टिकाः स्युः ?, ३कस्मिन् योधे जयश्रीर्युधि सरति ? ' रतिः प्राजने कुत्र नोक्ष्णः ? । “कामद्वेषी ततोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे, दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ? ॥४६॥ हासुस्तनीसायताक्षीरे । व्यस्तं कमलमष्टदलम् ।
१. हारे । २. हे सुरे! - मदिरे!, स्तरे । ३. नितराम् ईरयति- क्षेपयति यः स नीरस्तस्मिन् । ४. सह आरया वर्त्तते इति सारस्तस्मिन् । ५. ए:- कामस्य अरि:- शम्भुर्यरिस्तस्य सम्बोधनं हे यरे!, हे तारे! - नक्षत्र!, क्षीरे । ६. हा खेदे, सुस्तनी - शोभनकुचा, सा आयताक्षी - दीर्घनेत्रा [रे इति सम्बोधने] ॥४६॥
क्षी
ता
य
किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे ! ? । कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः ? ॥४७॥
हा
b
सा
स
स्त
नी
तृणहानिकारी ।
१. कस्य- सुखस्याऽरी तृणहानि । तृह हिसि हिंसायाम्, पञ्चमी आनि रूपम् । [२. तृणानां हानिकारी ] ॥४७॥