SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ प्रदेशतानापन्नो निरंशोंऽशोऽणुः ॥४.४.११॥ सङ्घातभेदेभ्यः स्कन्धस्य, भेदादणोरुत्पत्तिः ॥४.४.१२॥ पर्यायः सहभावि-क्रमभाविभेदाद् द्विधा ॥४.४.१३॥ आद्यो गुणः ॥४.४.१४॥ स सामान्य- विशेषाभ्यां द्विधा ॥४.४.१५ ॥ अस्तित्व-प्रमेयत्वादिः सामान्यगुणः ॥४.४.१६॥ वर्ण-ज्ञानादिर्विशेषगुणः ॥४.४.१७॥ अन्त्यः पर्यायोऽनन्त एव ॥४.४.१८॥ उत्पादव्ययध्रौव्यलक्षणं सत्त्वं सर्वेषाम् ॥४.४.१९॥ तस्मादनेकान्तात्मकत्वमेव कान्तमिति ॥ ४.४.२०॥ ॥ इति [तत्त्वनिरूपणाख्यः ] चतुर्थोऽध्यायः ॥ ॥ इति श्रीअनेकान्ततत्त्वमीमांसा ॥ * * * ९७ C/o श्रीनेमिसूरि स्वा. मन्दिर १२, भगतबाग सो. पालडी, अम.-७
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy