________________
९६
अनुसन्धान- ५८
अपि तद्विशेषास्तद्विशेषाश्च तथा ॥४.३.२२॥ एवं स्थित्याद्यभावे ॥४.३.२३॥ आस्रवनिरोधात्मा संवरोऽपि ॥४.३.२४॥
तत्साधनानि गुप्ति - समिति - धर्मा - ऽनुप्रेक्षा - परीषहजय - चारित्राण्यपि ॥ ४.३.२५।।
निर्जराऽपि ॥४.३.२६॥
तत्साधनं तपोऽपि ॥४.३.२७॥
अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग - विविक्तशय्यासन-कायक्लेश
भेदात् षड्विधं बाह्यम् ॥४.३.२८॥ प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय - व्युत्सर्ग-ध्यानभेदात् षड्विधमभ्यन्तरम्
॥४.३.२९॥
एकान्तनित्यत्वे त्वस्य व्रतमनुपपन्नम् ॥४.३.३०॥ हिंसा - ऽनृत- स्तेया -ऽब्रह्म - परिग्रहेभ्यो विरमणं हि तत् ॥४.३.३१॥ तत्त्वे देव-मनुष्य-नरक - तिर्यग्गतयोऽपि न स्युः ॥४.३.३२॥ परिणाम्यसौ ॥४.३.३३॥
निरावरणो मुक्त: ॥४.३.३४॥
अशेषकर्मक्षयः परमानन्दो वा मुक्तिः ॥ ४.३.३५।। सम्यग्दर्शन - ज्ञान - चारित्राणि तत्साधनमिति ॥४.३.३६ ॥ ॥ इति तुर्याध्याये तृतीयः पादः ॥
मूर्त्तिमान् पुद्गलः ॥४.४.१॥
रूपं मूर्त्तिः, स्पर्शरसगन्धास्तन्नियताः ॥४.४.२।।
अतः शरीर-वाङ्-मन:- प्राणापान - सुख - दुःख - जीवितमरणोपग्रहाः ॥४.४.३।। शब्द-बन्ध-सौक्ष्म्य- स्थौल्य-संस्थानभेद-तमश्छायाऽऽतपोद्योता इदमीयाः ॥४.४.४॥ एतेनाऽऽकाशगुणत्वादिकं प्रत्युक्तम् ॥४.४.५॥
अजघन्यगुणानां स्निग्धरूक्षाणां गुणवैषम्ये द्वयधिकादिगुणानां सदृशानाञ्च बन्धो, न गुणसाम्ये ॥४.४.६॥
देश-प्रदेश - स्कन्धा - ऽणुभेदतः स चतुर्द्धा ॥४.४.७॥ स्कन्धसम्बद्धः स्कन्धो देशो द्विप्रदेशादिः ॥४.४.८॥ निरंशः स्कन्धसम्बद्धोंऽशः प्रदेशः ॥ ४.४.९॥ देशतानापन्नः सङ्घातः स्कन्धः ॥४.४.१०॥